________________
भज्जा किं करेइ ? त्ति हं पासामि' । तेणाऽहं भयभंतो इव तत्थ थिओ मए य सव्वावहरणमुवेक्खिअं, अन्नह मम पुरओ इत्थीए का सत्ती?" | सा कहेइ - "हे भत्तार ! तव बलं मए तया चेव नायं, गेहेसूरो तुमं असि । अओ अज्जप्पभिइ तुमए मज्झरत्तीए मंजूसं गहिऊण कयाऽवि न आगंतव्वं" ति । भज्जाए वयणं सो अंगीकरेइ। उवएसो
सुवण्णगारदिलुतं, नच्चा लोगा 'जहाबलं । वएज्जा वा सकज्जाइं, पसाहेज्जा विवेगिणो' ॥२॥
गेहेसूरसुवण्णयारस्स कहा समत्ता ॥
- सूरीसरमुहाओ
(२) निद्धणवणिअस्स कहा
'दव्वं एगारसो पाणो' त्ति णेयं सच्चमेव तं ।
सुमिणे वि जओ लोगा, तयटुं सहिरे दुहं ॥१॥ कत्थ वि एगो वणिगो निद्धणो आसि । सो धणत्थं सव्वत्थ भमंतो निब्भग्गो कत्थ वि काणवराडियं पि न लहेइ । 'कत्थ अत्थो लब्भइ' त्ति तिव्वधणपिवासाए एगया रत्तीए सेज्जाए सुत्तो । मज्झरत्तीए अत्थस्स सुमिणं आगयं । तत्थ सो रण्णे मलुस्सग्गत्थं गओ, तत्थ एगस्स रुक्खस्स हिटुंमि उवविट्ठो मलं चयंतो हत्थेण भूमिं खणेइ, खणंतो तत्थ सुवण्ण-दीणारभरियं चरुं पासइ, पासित्ता हरिसुम्मत्तो जाओ ।
तेण चिंतिअं - 'अहो मम पुण्णं जागरेइ, जेण इयंतं धणं लद्धं । कहं घरं नेस्सामि ?' त्ति । तया तत्थ एगो जोगी तेण मग्गेण गच्छंतो तं तारिसं उवविटुं, हत्थेण य भूमि खणंतं दट्टण पुच्छइ - "किं करेसि?" सो कहेइ - "तुम्हे मग्गेण गच्छह, कहणेण किं?" । स जोगी चिंतेइ - 'किमवि कारणं होज्ज, तेणेवं एसो वणिओ बोल्लेइ' । तओ सो तत्थ गच्चा पुच्छइ - "भूमीए किं अत्थि?" । सो कहेइ - "हं न कहेमि" । तया सो जोगी गत्ताए उवरिं थिए तस्स हत्थे बलाओ दूरीकरिअ देक्खइ तत्थ दीणारभरिअंचरुं देक्खइ, वएइ य - "हे महाभाग ! तव भग्गं जागरिअं, ममाऽवि एगं दीणाराणं अंजलिं देहि, तव कल्लाणं होही"।
सो वणिओ कहेइ - "किं तुज्झ पिउसंति एवं अत्थि ? अहं एगं पि दीणारं न दाहिस्सं, तुब्भ जं रोएज्जा तं कुणिज्जसु" । जोगी कहेइ - "तुम मम य पिउसंतिअं नत्थि, तुमए पुण्णुदएण लद्धं, मम किंचि दाऊण सव्वं तं गिण्हाहि" । लोहंधो वणिगो तस्स अप्पिउं नेच्छइ । तया सो कहेइ - "जोगी अहं, अगहिऊण कयाऽवि न वच्चिस्सं" ति कहिऊण तस्स सम्मुहं उवविट्ठो ।
११५