SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ कियंतकाले सो सोण्णारो हट्टं संवरिअ, मंजूसं च हत्थे गहिऊण भयभंतो इओ तओ पासंतो सिग्घं गच्छंतो जाव तस्स रुक्खस्स समीवं आगच्छेइ, ताव पुरिसवेसधारिणी सा सहसा नीसरिऊण मउणेण तं निब्भच्छेइ - "हुं हुं, सव्वं मुंचेहि, अन्नहा मारइस्सं" । सो अकम्हा रुंधिओ भएण थरथरंतो "मं न मारेसु, मं न मारेसु," इअ कर्हितो मंजूस अप्पेइ । तओ सा सव्वपरिहिअवत्थग्गहणाय करवालग्गं तस्स वच्छंमि ठविऊण सन्नाए वसणाई पि कड्डावेइ । तया सो परिहिअर्काडिपट्टयमेत्तो जाओ । तओ सा कडिपट्टयं पि मरणभयं दंसिऊण कड्डावेइ । सो अहुणा जाओ इव नग्गो जाओ । सा सव्वं गहिऊण घरं मि गया, घरदारं च पिहिऊण अंतो थिआ । सो सुवण्णयारो भएण कंपमाणो मग्गे इओ तओ अवलोएंतो आवणवीहीए गच्छंतो कमेण जया सागवावारिणो हट्टसमीवमागओ, तथा केण वि जपेण पक्कचिभडं बाहिरं पक्खित्तं तं तु तस्स सुवण्णयारस्स पिट्ठभागे लग्गिअं । तेण नायं केणा वि अहं पहरिओ । पिट्ठदेसं हत्थेण फासेइ, तत्थ चिब्भडस्स रसं बीआई च फासिऊणं विआरेइ - 'अहो हं गाढयरपहरिओ म्हि तेण घाएण सह सोणिअं पि निग्गयं, तम्मज्जे कीडगा वि समुप्पन्ना । एवं अच्वंतभयाउलो तुरिअं तुरिअं गच्छंतो घरद्दारे समागओ । पिहिअं घरद्दारं पासिऊण नियभज्जा आहवणत्थं उच्चसरेण कहेइ - "हे मयणस्स माया ! दारं उघाडेहि, दारं उघाडेहि ।" सा अब्भंतरत्थिआ सुणंती वि असुणंतीव किंचि कालं थिआ । अईवक्कोसणे सा आगच्च दारं उग्घाडिअ एवं पुच्छइ - " किं बहुं अक्कोससि ?" । सो भयभंतो गिहंमि पविसिअ भज्जं कहेइ - "दारं सिग्घं पिहाहि, तालगं पि देसु" । तीए सव्वं काऊण पुट्ठे - " किं एवं नग्गो जाओ ?" तेण वुत्तं - "अब्भंतरे अववरगे चल पच्छा मं पुच्छ" । गिहस्स अंतो अववरए गच्चा निच्चितो जाओ । तीए पुणो वि पुई “कि एवं नग्गो आगओ ?" तेण कहियं "चोरेहिं लुटिओ, सव्वं अवहरिअ नग्गो कओ” । सा कहेइ - "पुव्वं मए कहिअं - हे सामि ! तए एवं मज्झरत्तीए मंजूसं गहिऊण न आगंतव्वं, तुमए न मन्निअं तेण एवं जायं" । सो कहेइ "अहं महाबलिट्टो वि किं करोमि?" जइ पंच छ वा चोरा आगया होज्जा, तया ते सव्वे अहं जेउं समत्थो, एए उ सयसो थेणा आगया, तेणाऽहं तेहि जुज्झमाणो पराजिओ, सव्वं लुंटिऊण नग्गो कओ, पिट्ठदेसे य असिणाऽहं पहरिओ । पासेसु पिट्ठदेसं, घाएण सह कीडगाऽवि उप्पन्ना" । तीए तस्स पिट्ठदेसं पासित्ता णायं - चिब्भडस्स रसबीयाइं इमाइं लग्गाईं संति । भत्तुस्स वि कहिअं - "सामि ! भयभंतेण तए एवं जाणियं - 'केण वि अहं पहरिओ,तओ सोणिअं निग्गयं, तत्थ य कीडगा वि समुप्पन्ना', तं न सच्चं । तुं चिब्भडेण पहरिओ सि, तस्स रसो बीयाइं च पिट्ठदेसे लग्गाई" ति । तओ तस्स देहपक्खालणाय सा जलं गहिऊण आगया नियपइस्स देहसुद्धिं करेऊण परिहाणवत्थपणे ताई चैव वत्थाई पासिऊणं धिट्टत्तणेण कहेइ "हुं हुं मए तय च्चिय तुमं नाया, मए चितिअं 'मम - ११४
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy