________________
दग्धः विदग्धः दग्धः विदग्धः
किमर्थं भवान् आरक्षकदले नियुक्तो जातः ? मम चिकित्सको मेऽधिकं व्यायाम कर्तुमादिशद, अतः । व्यायामस्याऽऽरक्षकत्वेन स को वा सम्बन्धः? एवमेव व्यायामकरणस्थाने आरक्षकदले नियक्तितो मे व्यायामेन सह वेतनमपि लभ्यते !!
(रात्रौ त्रिवादने-)
(दरवाण्यां) चिकित्सकमहोदय ! मम पत्न्या आन्त्रपुच्छशोथस्य तीव्रा वेदना
जायते । कृपया झटिति गृहमागच्छतु ।। चिकित्सकः चिन्तितो मा भवत् । तस्या वेदनाऽऽन्त्रपुच्छशोथस्य नैव स्यात्, यतो गतवर्षे
एव मया तस्याः शस्त्रक्रिया कृताऽस्ति । मनोजः किन्त्वेषा मम नूतना पत्नी !!
एवममा
महाविद्यालयीय एको विद्यार्थी वर्षान्तपरीक्षायां सर्वेष्वपि विषयेष्वनुत्तीर्णो जातः । पित्रे साक्षादेतज्ज्ञापयितुं बिभ्यन् स स्वज्येष्ठभ्रातरं ज्ञापितवान् पत्रद्वारा, लिखितवांश्च यत् - 'पितरमेतदर्थं सज्जीकरोतु कृपया, ततो अहं गृहमागच्छामि' । प्रत्युत्तररूपेण ज्येष्ठभ्राता लिखितवान्- 'पिता तु सज्जोऽस्ति, भवान् सज्जीभवतु'।
पत्रकारः भवतः साफल्यस्य किं रहस्यम् ? उद्योगपतिः प्रामाणिकता, यतस्तत्र स्पर्धेव नास्ति ।
इदानीं भवता मे येऽवमाननकृतः शब्दाः कथितास्तदर्थं पञ्चक्षणाभ्यन्तर एव क्षमा याचनीया भवता ।। यदि पञ्चक्षणाभ्यन्तरे क्षमां न याचेय तर्हि ? तर्हि तदर्थं कति क्षणा अपेक्ष्यन्ते भवता ?!
+
११०