________________
गर्म-गर्म
कीर्तित्रयी
गृहस्वामी द्वादशेभ्यो मासेभ्यो भवता भाटकं नैव दत्तम् । अधुनैव ददातु तद्, अथवा गृहं त्यक्त्वा गच्छतु ।
भाटकिकः भोः ! वयं हि कुलीनाः स्मः । यावद् भवते सर्वमपि भाटकं न दद्याम तावद् गृहमिदं त्यक्त्वा नैव गमिष्यामः ।
(एकदा कस्यचिदधिकारिणः सचिवः कार्यालये विलम्बेनाऽऽगत: )
अधिकारी किमर्थं भोः ! अद्य विलम्बः ?
सचिवः प्रभो! मम घटिकायन्त्रं किञ्चिद्विलम्बेन चलति, अत: ।
अधिकारी एवम् ! तर्हि शीघ्रमेव भवता घटिकायन्त्रं परावर्तनीयम्, अथवा मया सचिवः परावर्तनीयः ॥
१०९