SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ गर्म-गर्म कीर्तित्रयी गृहस्वामी द्वादशेभ्यो मासेभ्यो भवता भाटकं नैव दत्तम् । अधुनैव ददातु तद्, अथवा गृहं त्यक्त्वा गच्छतु । भाटकिकः भोः ! वयं हि कुलीनाः स्मः । यावद् भवते सर्वमपि भाटकं न दद्याम तावद् गृहमिदं त्यक्त्वा नैव गमिष्यामः । (एकदा कस्यचिदधिकारिणः सचिवः कार्यालये विलम्बेनाऽऽगत: ) अधिकारी किमर्थं भोः ! अद्य विलम्बः ? सचिवः प्रभो! मम घटिकायन्त्रं किञ्चिद्विलम्बेन चलति, अत: । अधिकारी एवम् ! तर्हि शीघ्रमेव भवता घटिकायन्त्रं परावर्तनीयम्, अथवा मया सचिवः परावर्तनीयः ॥ १०९
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy