SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ - भवांस्तु सर्वथा परावृत्तः ! केशाः पलिताः, मुखं विच्छायं,कटिश्च भग्ना दृश्यन्ते । किं जातं भवतो रमणलाल !? + नाऽहं रमणलालः ! - अहो ! भवता नामाऽपि परावर्तितं वा ?! अपूर्वः ह्यो रात्रौ मे पत्नी स्वप्ने - 'कोट्यधिपतिं परिणीताऽह'मिति दृष्टवती किल! अद्वितीयः सुखी भवान् खलु । मत्पत्नी तु दिवाऽप्येवमेवाऽऽचरति ननु ! विदग्धः दग्धः किम् ? भवतो विवाहश्छलेन जातो वा ? कथं ननु ? यया भुषुण्डिकया भाययित्वा परिणायितोऽहं तस्यां गुलिकैव नाऽऽसीत् !! - + भवान् कियतः कालादत्र कार्यं करोति ननु ? यत्प्रभृति मुख्याधिकारिणा पदच्यतेर्भयं दर्शितम् !! (प्राणिसङ्ग्रहालये-) दर्शकः एते वानराः किमिति मुक्ता भ्रमन्ति ? कर्मकरः अरे ! अद्य तेषामवकाशदिनमस्ति । दर्शकः अवकाशदिनम् ! तेषां कथमवकाशदिनम् ? कर्मकरः अद्य चार्ल्स-डार्विन-महोदयस्य जन्मदिनं खलु !! १११
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy