________________
NAVODA
कथा
शान्ति: मुनिरत्नकीर्तिविजयः
"शान्ति निरूपयन्ति चित्राण्यालेख्य प्रदर्शनीयानि । श्रेष्ठतमस्य चित्रस्य कृते हि पुरस्करिष्यते चित्रकारः" - इति राजा कश्चित् समुद्घोषितवान् ।
उद्घोषणां श्रुत्वाऽनेके चित्रकृतस्तदनुरूपाणि चित्राणि सज्जीकृत्य प्रदर्शितवन्तः । पुरजनाः सर्वेऽपि निरीक्षितुं समागताः । राजाऽपि सावधानमेकैकं कृत्वा सर्वाण्यपि चित्राणि निरीक्षितवान् परीक्षितवांश्च । अन्ततो द्वे चित्रे तस्मै बह्वरोचताम् । अथ द्वयोर्मध्यात् किं श्रेष्ठमिति तेन निर्णेतव्यमासीत् । ते द्वे अपि चित्रे स पृथक् कारितवान् ।
एकस्मिंश्चित्रे शान्तः कश्चित् सरोवरो दर्शित आसीत् । तस्य सरोवरस्य परित उन्नता वनस्पत्याच्छादिता रम्याः पर्वता आसन् । नीलवर्णं स्वच्छं च गगनं, गगनेऽपि यत्र तत्र कार्पासपुञ्जा इव श्वेतवर्णा मेघाः..... । सर्वमेतच्च सरोवरस्य शान्ते पयसि प्रतिबिम्बितं भवति स्म ।
चित्रादेतस्मादभिव्यज्यमाना शान्तिर्यस्य कस्याऽपि दर्शकस्य हृदयमावर्जयति स्म ।
अपरस्मिश्च चित्रेऽपि यद्यपि पर्वतास्त्वालेखिता एव किन्तु सर्वथा शुष्का विषमाश्च । गगनमपि रौद्ररूपं दर्शितमासीत् । मुशलधाराभिर्वर्षाभिविद्युतश्च चण्डनिर्घोषेण भयावहं वातावरणं तत्र सष्टमासीत् । पर्वतानां मध्यात् प्रचण्डवेगेन जलप्रपातो झरन्नासीत् । चित्रे शान्तिस्तु नाममात्रमपि नाऽऽसीत् ।
किन्तु, सूक्ष्मेक्षिकया निरीक्षणेन राजा तत्र दृष्टवान् - जलप्रपातस्य पृष्ठे विदीर्णशिलोच्चयमध्ये लघुः कश्चित् क्षुपः प्ररूढोऽस्ति । तन्मध्ये च केनचित् पक्षिणा नीडो निर्मितोऽस्ति । वेगेन प्रपततो जलप्रपातस्य प्रचण्डनिर्घोषे सत्यपि स पक्षी स्वनीडेऽत्यन्तं शान्तमुपविष्टोऽस्ति - इति ।
एतदेव चित्रं श्रेष्ठतमत्वेन चितवान् राजा । तदर्थमेव चोपायनं दत्तवान् । यतो यत्र कोलाहलो न स्यात् तत्र शान्तिः स्यादेवेति नाऽस्ति कश्चिन्नियमः, किन्तु कोलाहलमध्ये आपत्काले चाऽप्यन्तःकरणस्य या निश्चलता सैव शान्ति म !