SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ कथा दु:खमुक्तेकपाय: मुनिरत्नकीर्तिविजयः जनः कश्चिदत्यन्तं दुःख्यासीत् । उद्विग्नः स दुःखाद् मुक्त्यर्थं कञ्चिद् महात्मानमाश्रितवान् । सर्वं च स्ववृत्तं स निवेदितवांस्तस्मै । तस्य दुःखनिवेदनं श्रुत्वा महात्मा तमुक्तवान् - भो ! मुष्टिमितं लवणमिदं गृहीत्वा चषकमिते जले निक्षिपतु । ----- कृतं खलु ? अथ जलमेतत् पिबतु । ------ पीतं किल? कीदृशः स्वाद आसीज्जलस्य ? अतिलवणितं जलमासीत् – मुखं विकृत्य थूथूत्कारपूर्वकं स प्रत्युत्तरितवान् । मन्दं मन्दं हसन् महात्मा पुनस्तं मुष्टिमितं लवणं ग्रहीतुमादिष्टवान् । आसन्नवर्तिनश्च सरोवरस्य तीरं गत्वा - 'लवणमेतदस्मिन् सरोवरे निक्षिप्य तज्जलमप्यास्वादयतु' इति निर्दिष्टवान् स महात्मा । सोऽपि तस्याऽऽदेशमनुसृतवान् । - हम्.... किंस्वादमिदं जलमासीत् ? - पृष्टवान् महात्मा । - मधुरमिदम् । - एवम् ? लवणितं नाऽनुभूतम् ? - न हि। अथ महात्मा स एतस्याः क्रियाया रहस्योद्घाटनमिव तमुपदिष्टवान् - वत्स ! जीवने समापतन्त्यः सर्वा अपि विपदो मुष्टिमितलवणप्रमाणा एव भवन्ति । नाऽधिका नाऽपि च न्यूनाः । केवलं कीदृशे पात्रे ता गृह्यन्ते इत्यत्र सर्वमवलम्बते । सम्यग्बोधस्य पात्रं यद्यस्माकं विशालं स्यात् तहि समापतिता विपदोऽपि सरोवरे निक्षिप्तं लवणमिव क्षीणप्रभावाः स्युः । यतो बोधविस्तार एव निस्तारो दुःखेभ्यः । दृष्टिकोणं परिवर्तयतु सुखी च भवतु । ९७
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy