________________
सोपविष्टाऽऽसीत् । पितामहस्तु किञ्चिद दूरं फलक उपविष्ट आसीत् । वार्ता का प्रवर्तमानाऽऽसीत् । तत्र सवितायाः कथनं श्यामस्य कर्णसाज्जातम् – “किं करवाणि
पितामह !? तद्दिनेऽहं पापमार्गे पदं धत्तवती । अस्माकं प्रातिवेशिकः कश्चित् क्षत्रिय आसीत् । तस्य गृहे विवाहोत्सव आसीत् । अगम्येनाऽऽकर्षणेनाऽहमपि सर्वैः सह गानार्थं तत्र गता । तत्र गमनमेव मम क्षतिरासीदिति पश्चाद् मया ज्ञातम् । तत्र हि तस्याऽधिकारिणः पुत्रेण करणेन बलादुपभुक्ताऽहम् !"
श्यामः प्रतिरोम शूलारोपणवेदनामनुभूतवान् ।
"तदनु च पितामह ! अहं पुनः पुनरीश्वरं प्राथितवत्यपि यद् मम प्राणानपहरतु * नाम । आत्मघातस्य निश्चयः कृत एव मया तदा । अन्धकारं प्रतीक्षमाणाऽहं समयं
यापयन्त्यासम् । तदैव स समागतः । पिता च मम तत्समक्षं विवाहप्रस्तावं कृतवान् ।
जगदीश्वरेणैव ममाऽऽर्त्तनादः श्रुत इति मयाऽनुभूतं तदा।" 8 "वत्से !' - पितामह उक्तवान् - "एवं जानत्याऽपि त्वया श्यामस्य - ४ जीवितं कलुषितं कृतम् ?"
सवितायाः सगद्गदाक्रन्दनं स्पष्टं श्रूयमाणमासीत् ।
"सत्यं पितामह ! सत्यमेवैतत् । किन्तु पापमिदं मां यावत् परिदेवयति * ततोऽप्येषा प्रवञ्चना मामतितमां पीडयति - किमर्थं मयैतस्य मुग्धस्य जीवितं .
दूषितं कृतम् ?" सविता बहु रुदितवती – “पितामह ! यद्यावयोः संसारः साधारणः ।
स्यात् तद्येतत् प्रतारणमपि नैव पीडयेत् किन्तु स मां पूजयतीव, ईश्वराद् द्वितीयां ॐ गणयित्वा यां भजतीव । तादृशं च तमहम्...!"
"पुत्रि ! तदुपरि च तव कीदृशं प्रेम प्रवर्तते ?"
"किमत्र कथयानि पितामह !" सविता पुत्रस्य शिरसि हस्तं संस्थाप्योक्तवती "तस्य कलङ्कमेनं क्षालयितुमेवाऽहमादिनमात्मघातं परिचिन्तयामि । क्वथितधान्यमिव मम जीवितमस्ति । नाऽस्त्यथ मम कस्माच्चिद् भयमपि । किन्तु तेन सह तथा प्रीतिमात्मैक्यं चाऽनुभवामि यद् जल-मीनयोरेव गतिर्मतिश्चाऽऽवयोरपि। तस्यैतादृशं स्नेहं शिरसि कृत्वा स यदप्यादेक्ष्यति तथाऽहं करिष्यामि । तदवचनेन च मरणवरणमपि निःशङ्कं करिष्यामि ।"
तिरोहितः श्यामोऽधिकं श्रोतुं न प्राभवत् । ततो निर्गन्तुं स उत्थितः । 8 पितामहस्याऽन्तिमं वचनं तस्य कर्णे पतितम् - "वत्से ! एतावत् प्रेम हि यावत् १
धारवगलिपा कि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org