SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ एवं च सप्ताऽपि मासाः सप्त दिवसा इव व्यतीताः । श्यामः स्मृतवान् एवं सत्यपि मासात् सवितायाः पुरातनी पीडा पुनर्जागृताऽऽसीत् । इतः पलायितुमिवोद्युक्ता सेति तन्मतिः परिलक्ष्यते स्म । विना कारणं सा रुदत्यासीत् । मम गृहस्य चैतावत्यास्तस्याश्चिन्ताया: किं कारणमासीत् ? हम्.... एतस्य सुखचिन्तारूपस्य पुष्पप्रकरस्याऽधः स पापसर्प उपविष्ट आसीत् खलु ? Jain Education International 2010_04 विचारैरेतैः श्यामस्य हृदयं विषाक्तमिव सञ्जातम् । लोकवचनानां दुर्गन्धं सोढुं स न प्रभवति स्म । क्षणं तु वदतो जनान् गले पीडयित्वा मारयेयमिति विचारस्तस्य समुद्भवति स्म क्वचिच्च सविताया उपरि कोपावेशः समुच्छलति स्म तस्य चित्ते, क्षणं पुनः स स्वजीवनं समापयितुमपि विचारयति स्म - एवं दोलायमाना तस्य मतिः सञ्जाता । 'पलायनं कुर्याम् .... इतः कुत्रचिद् दूरं पलायनीयं मया, सप्तमासीयोऽयं ) संसारः सर्वथा निर्मूलयितव्यो विस्मर्तव्यश्च मनसः' समुद्गत: । 'अथ किं करवाणि ?' एवमपि विचारस्तस्य - सपादमासेन सविताऽद्य स्नाता । सा च कुत्रचिद् बहिर्गताऽऽसीत् । स्वस्याऽप्यवकाशदिनमद्याऽऽसीत् । कोऽपि निर्णयोऽद्य करणीय एव । श्यामस्य चित्ते किञ्चित् स्फुरितम् - पितामहतुल्यस्य नसरवान् महोदयस्योत्सङ्गे हृदयभावमभिव्यक्तुमुचितम् । स एव मार्गं दर्शयिष्यति । एवं सत्यपि यदि मनः समाहितं न स्यात् तर्हि जीवितमेव संक्षेप्स्यामि । लोकापवादमथ नाऽहं सोढुमलम् । चिकित्सालयस्य परिसरभूमिं यदा श्यामः प्राप्तवान् तदाऽन्धकारः प्रसृत आसीत् । लघुः ‘दरिद्रनारायण' चिकित्सालयस्तदा शान्त आसीत् । तीर्थतुल्य: स चिकित्सालयो नवजातशिशूनां रुदनस्वरैः स्जीवन्निवाऽऽभाति स्म । तत्रत्यं वातावरणमेव तादृशमासीद् येन दुरात्मनामपि नमस्यितुं मतिः स्यात् । परिसरे चिकित्सालयस्य समीप एव वृद्धस्य चिकित्सकमहोदयस्य लघुगृहमासीत् । तत्समक्षं च पुष्पितानां वृक्षाणां घनो निकुञ्ज आसीत् । श्यामस्य पदानि स्थगितानि । निकुञ्जाभ्यन्तरे पितामहोऽन्येन केनचित् सम्भाषमाण आसीत् । ध्वनिं परिचितमिव सोऽनुभूतवान् शब्दानपि स सम्यक् परिगृहीतवान् । सा हि सवितैवाऽऽसीत् । उत्सङ्गे बालकं स्तनपानं कारयती भूमावेव ८५ For Private Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy