SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ - ध्रौव्यमपि नेष्टम् । उत्तरं हि पूर्वस्मात् सर्वथाऽसम्बद्धमपूर्वं चेत्यपि नेष्टम् । किन्तु पूर्वमेवोत्तरस्याऽस्तित्वस्य कारणमस्ति । पूर्वस्य सर्वेऽपि संस्काराः सर्वाऽपि, शक्तिरुत्तरस्मिन् सङ्क्राम्यति । अत एव पूर्वमिदानीमुत्तररूपेणाऽस्तित्वं धारयति । किञ्च उत्तरं पूर्वस्मात् सर्वथा भिन्नमभिन्नं वाऽपि च नाऽस्ति किन्त्वव्याकृतं तत् । यतो भिन्ने सत्युच्छेदवादोऽभिन्ने च सति शाश्वतवादः प्रसजति । तथागतस्य नैतौ द्वावपि सम्मतावत एतादृशप्रश्नान् सोऽव्याकृततयोत्तरयति । तन्मतेन संसारचक्रनिरोधार्थमयमेवोपायो यत्-पूर्वं पूर्वतरं निरोद्धव्यम् । कारणनिरोधेन कार्यं नोत्पत्स्यते । अर्थाद् - अविद्यानिरोधेन संस्कारनिरोधः, ..... तृष्णानिरोधेनोपादाननिरोधः तन्निरोधेन भवनिरोधः, भवनिरोधेन जन्मनिरोधः, ततश्च मरणनिरोधो भवति । अत्राऽपि च प्रश्नोऽयमुत्तिष्ठते यद्-मरणानन्तरं तथागतस्य किं भवति ? किन्त्वस्य प्रश्नस्योत्तरमप्यव्याकृतमेव । यतो यदि मरणानन्तरं तथागतोऽस्तीत्युच्येत तदा शाश्वतवादो, यदि च नाऽस्तीत्युच्येत तदोच्छेदवादः प्रसजति । द्वावप्येतौ वादौ . निषेद्धं बुद्धेन मरणोत्तरदशायां तथागतोऽव्याकृतः कथितः । यथा गङ्गासिकतायाः 7 प्रमाणं नाऽस्ति, समुद्रजलस्य मानं नाऽस्ति, तथैव मरणोत्तरं तथागतोऽप्यव्याकृत उच्यते, गभीरत्वादप्रमेयत्वाच्च । येन रूप-वेदना-सज्ञादिकारणेन तथागतस्य प्रज्ञापना भवति स्म तत् तु प्रहीणम् । अधुना तत्प्रज्ञापनाया न किञ्चित् साधनमित्यतः सोऽव्याकृतोऽस्ति । यथा ह्युपनिषत्सु 'नेति नेति' - इति वचोभिरात्मा ब्रह्म वा निर्विशेषतया प्रतिपादितं तथैव तथागतबुद्धेनाऽप्युपनिषद्भ्यः सर्वथा वैपरीत्येनाऽऽत्माऽव्याकृतः कथितोऽस्ति । एवमुपनिषत्सु यथा परमतत्त्वस्याऽवक्तव्यत्वं मत्वाऽपि व्यवहारेणाऽनेकधा तद् वणितं तथैव भगवता बुद्धेनाऽपि लोकसञ्ज्ञां, लोकनिरुक्ति, लोकव्यवहारं, लोकप्रज्ञप्तिं चाऽऽश्रित्य कथितं यत् – “पूर्वमहमासीत् - नाऽऽसीदिति न, भाविनि, भविष्याम्यहं - न भविष्यामीति न, अधुनाऽहमस्मि - नाऽस्मीति न" । व्यवहारे तु तथागतो भाषामिमां प्रयुङ्क्ते किन्तु स तत्र बद्धो न भवति । वैदिक आत्मवादो बौद्धश्चाऽनात्मवादो विचारितः । अधुना तद्भूमिकाधारेणैव । * जैनगमवर्णितस्तत्त्वविचारः क्रियते । यद्यपि जैनतत्त्वविचारस्तत्कालीनदार्शनिकविचारैः + सर्वथाऽस्पृष्टो नाऽस्ति तथाऽपि जैनानुश्रुतिमाश्रित्येदं वक्तुं शक्यमेव यत्-जैनागम} वर्णिततत्त्वविचारस्य मूलं भगवतो महावीरस्य कालादपि पुराणम् । यतो जैनानुश्रुत्यनु सम ६७ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy