________________
।
यतो यदि स एवाऽपरिवर्तिष्णुरात्मा मृत्वा पुनर्जन्म धारयति संसरति चेति 1 मन्येत तदा १२शाश्वतवादो भवति, यदि च महाभूतेभ्य आत्मोत्पद्यते तथा शरीरे, नष्टे सोऽप्युच्छिद्यते विनश्यति लुप्यति वेति मन्येत तदोच्छेदवाद:१३ प्रसजति । तथागतबुद्धो हि द्वावपि वादौ परित्यज्य१४ मध्यममार्गमुपदिशति । तस्याऽशाश्वतानुच्छेदवादस्य स्पष्टीकरणार्थं संवादमिममवलोकयामः -
- किं भगवन् गौतम ! दुःखं स्वकृतमस्ति ? + काश्यप ! नाऽस्त्येवम् । - किं दुःखं परकृतमस्ति ? + नैव ।
किं दुःखं स्वकृतं परकृतं च ? + नैव । - किं दुःखमस्वकृतमपरकृतं च ? + नैव । - तर्हि किं दुःखम् ? भवान् तु सर्वेषामपि प्रश्नानामुत्तरं नकारेणैव ददाति ! । + दुःखं स्वकृतमित्यस्याऽर्थोऽयं यद्-येन कृतं तस्यैव भोग इति । किन्त्वेवं
कथनेन शाश्वतवादोऽवलम्बितो भवति । दुःखं परकृतमित्यस्य च अन्येन कृतस्याऽन्येन भोग इत्यर्थो भवति । एवं कथने चोच्छेदवादोऽवलम्बितो भवति । तथागतस्तौ द्वावपि वादौ परित्यज्य मध्यममार्गस्यप्रतीत्यसमुत्पादस्योपदेशं ददाति यथा - अविद्यया संस्कारः, संस्कारेण विज्ञानं - - - - - स्पर्शेन दुःखम् - - - - इत्यादि ॥ (संयुक्तनिकायः १२.१७, १२.२४)
अत्रेदं तात्पर्य - संसारेऽस्मिन् सुख-दुःखादिका अवस्थाः सन्ति, जन्म, 4 PO जरा, मरणं, कर्म, बन्धः, मुक्तिरित्यादीन्यपि सन्ति । किन्त्वेषां सर्वेषां स्थिराWITH धारत्वेनाऽऽत्मा नाम न किमप्यस्ति । एताः सर्वा अप्यवस्थाः पूर्व-पूर्वतनकारणै
रुत्तरोत्तरकालेषु सम्भवन्ति । भूत्वा चैता नूतनामेकामवस्थां समुत्पाद्य विनश्यन्ति। एवं च संसारस्य चक्रं परिभ्राम्यति । अत्र हि पूर्वस्य सर्वथोच्छेदोऽपि नेष्टः, सर्वथा १२-१३. दीघनिकाय ॥ १४. संयुक्तनिकाय १२.१७ ॥
६६
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org