SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 30 मनुष्येणैवं वक्तव्यम् - तत् पदं मया नाऽवाप्तम्, नाऽस्ति चिन्ता, तत्पदप्राप्त्यर्थं या सज्जताऽपेक्षिता तस्याः सम्पादने एव मम विमर्शः; यशो न लब्धं मया, नाऽस्ति तस्याऽपि चिन्ता, यशःप्राप्त्यर्थं योग्यताधिगम एव मम प्रयत्नः । ® यो धर्म परिचिनोति स श्रेष्ठः, यो लाभमेव पश्यति स कनिष्ठः । छ) श्रेष्ठः कस्याऽप्यनुरोधे विरोधे वा पूर्वग्रहं न धारयति, स सत्यानुसरणमेव जानाति । 80 प्राच्यास्तूर्णं न जल्पन्ति स्म ते भीता भवन्ति स्म - वचनानुरूपं जातु न भविष्यतीति चेत् ? B) उत्तमं दृष्ट्वा तथा भवितुं विचारणीयम्, अधमं दृष्ट्वाऽन्तर्मुखीभूयाऽऽत्मा निरीक्षणीयः । @ सावधो न प्रमाद्यति । • ज्येष्ठानां विरोधो कामं भवतु, किन्तु नम्रतया; तथाऽपि ते स्वकथनानुरूपं न परिवर्तन्ते चेदप्यधिक एव आदरो विधातव्यः, किन्तु स्वमतं न परिवर्तनीयम् । सूचनादानार्थं यदि दण्डो भोक्तव्यो भवेत्तयपि मौनमेवाऽवलम्बनीयम् । @ राजा पवनः प्रजा तृणम्, यथा पवनगतिस्तथा तृणनतिः । • यः पुरातनान् बन्धान् निष्प्रयोजनान् मत्वा भञ्जयति, तेनोच्छङ्कलपूरस्य कष्टानि सोढव्यानि भवन्ति । @ राज्ञा गभीरतया शासनं करणीयम्, येन प्रजा तं सम्मानयेत् । राज्ञा सर्वैः साकं वात्सल्येन व्यवहरणीयम्, येन प्रजा तं वशीभवेत् । राज्ञा योग्या उच्चैः स्थापनीयाः येनाऽयोग्या योग्या भवितुं प्रयतेरन् । RO धर्मी एकाकी नैव भवति, यो धर्मं समाचरति, सहचरास्तमवश्यं मीलन्ति । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy