________________
B
सुभाषितानि कुंग-फु-त्झेवर्यस्य
मुनित्रैलोक्यमण्डनविजयः BDO अहं नित्यमात्मनिरीक्षणं करोमिB) १. अन्यैः सह व्यवहारे मया द्रोहस्तु न कृतः ?
२. मित्रैः सह व्यवहारे प्रामाणिकता तु न विस्मृता ?
३. गुरोः शिक्षायाः पालने प्रमादस्तु न विहितः ? 0 किलक्षण उत्तमपुरुष: ? स उपदेशात् पूर्वं स्वयमाचरति । 0 य: परमतसहिष्णुः स उत्तमः । @ विचारविहीना विद्या व्यर्था, विद्याविहीनो विचारो विध्वंसः । • विद्यावान् यदि गम्भीरो न भवति, तर्हि लोके आदृतो न भवति, तस्य ज्ञानं
च मूल्यहीनं भवति । @ नियमत्रयम्
१. प्रामाणिकता प्रथमः सिद्धान्तोऽस्तु । २. असमानशीलो वयस्यो माऽस्तु ।
३. दोषाणां विसर्जने विलम्बो माऽस्तु । @ यो देवो नाऽस्माकम्, तस्य पूजनं नाम चाटुकारिता ।
सत्यं ज्ञात्वाऽपि तस्याऽनाचरणं नाम भीरुता । • यदा किञ्चिद् वयं जानीमस्तदा 'जानीम' इति मननम्, यदा च न जानीमस्तदा
'न जानीम' इति स्वीकरणं नाम ज्ञानम् । ॐ यः पुरुषः सञ्चिते ज्ञाने नित्यं नवीनं पूरयति, स एव अन्यान् प्रबोधयितुं
शक्नोति ।
> * चीनदेशीयो विचारक: कन्फ्यूशियस्
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org