SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ दुःशीलजनानां समागमे पतितो जन एषः - जीवनाद् भ्रष्टो भविष्यामि, समाजे निन्दनीयो भविष्यामि, पूज्यजनानामनादरणीयो भविष्यामि, दुर्गतौ च पतिष्यामि, तथैतेषां कुशीलानां समागमेनाऽनेके जना उन्मार्गगामिनो जाता: इति सर्वं जानाति तथाऽपि स तेषां समागमं न त्यजति । अत्र कोऽपि जनः प्रश्नं करोति - किं कुशीलजनानां मध्ये कलुषिते वातावरणे च वसन्तः सर्वेऽपि जना दुःशीला भवन्त्येव ? इति । तदुत्तरमस्ति - नेति । यो जीवः सात्त्विकोऽस्ति, पापभीरुश्चाऽस्ति तादृशो जनो दुष्टजनानां मध्ये वसन्नपि । पङ्कजवद् निर्लेपीभूयाऽऽत्मानमनर्थेभ्यो रक्षितुं समर्थो भवति । अस्मिन् संसारे शुभान्यशुभानि च निमित्तानि पदे पदे प्राप्यन्ते, किन्तु सात्त्विकादिगुणयुतो जीवोऽशुभनिमित्तानि विहाय शुभनिमित्तान्येव गृह्णाति । एतादृशो जीवस्तु कुत्राऽऽत्महितं वर्तते, केन चाऽऽत्मोत्थानं भवतीति विचिन्त्यैव कार्यं करोति । एवं न कुमित्रं परिस्थितिं च वशीभवति किन्तु स्वशक्तेः सदुपयोगद्वारेण तं जनं सन्मार्गे प्रस्थापयितुं तथा मलिनपरिस्थितिमपि परिवर्तयितुं प्रयतते जीव एतादृशः, अन्यथा दूरे एव वसति । एवं सर्वमपि सत्त्वमवलम्बते । भो ! त्वं जानास्येव यद्- अभयकुमारस्य मैत्रीं यः करोति स्म स भव्य एव भवति स्म । क्रूरस्य कालसौकरिकस्य पुत्रः सुलसोऽप्यभयकुमारस्य मैत्रीप्रभावेणाऽशुभवृत्तिं विहाय सदाचारी सञ्जातः, तथैवाऽस्माकमप्याचरणमेतादृशं स्याद् येन यस्माकं समागमे आगच्छेयुस्ते सर्वेऽपि शीलवन्त उत्तमाश्चैव भवेयुः । ) अस्माकं समागमेनाऽन्यैर्हितं प्राप्यते न वा, किन्त्वहितं तु नैव स्यात्तेषामिति चिन्ता, कार्या सदा । Jain Education International 2010_04 अन्ते, बन्धो ! यदि त्वं जीवनमुन्नतं कर्तुमिच्छेस्तर्हि कुशीलानां संसर्गाद् दूरमेव वसे: । यद्यज्ञानवशेन तेषां समागमो भवेत् तर्हि यदाऽपि वास्तविकबोध: > स्यात्तदा तत्क्षणमेव तेषां समागमं त्यजेः । भो ! यथा यदा पादस्यैकस्मिन् भागे, व्रणः स्यात्तदा चिकित्सकैर्व्रणयुतस्तद्भाग उच्छिद्येताऽन्यथा गते काले सम्पूर्णपादविच्छेदः करणीयः स्यात्; तथैव यदि तव मित्रवर्तुले गृहे कार्यालये चैकमपि दुःशीलं जनं जानीया: पश्येश्च तर्हि झटिति तं जनं दूरीकुर्या:, अन्यथा स तु कलङ्कीभवेदेव किन्तु तस्यैकस्य जनस्य पापेन समस्तमपि मित्रवर्तुलं गृहं कार्यालयं च कलङ्कीभवेत्। बहुवर्षैरवाप्ता प्रतिष्ठाऽपि मलिनीभवेत् । अतस्त्वमपि जागृतिपूर्वकं जीवनं जीवेः येन जीवने सदा प्रसन्नता प्रवर्तेत, इत्याशासे । T ५३ For Private Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy