________________
श्रुतम्, किन्त्वेतादृशं वचनं तदा न रोचते स्म मह्यम् । अत्र को दोषः? किं भवेत् ? Q. यदि वयं निर्मलाः स्याम तर्हि कः किं कुर्यात् ? - इत्यादयो विकल्पाः सञ्जायन्ते . 80 स्म । किन्तु यथा यथा निरीक्ष्यतेऽनुभूयते च तदा ज्ञायते यद् ‘यादृशः सङ्गस्तादृशो
रङ्गः' इति । यथा समुद्रे जलावर्ते वेष्टितो जनो यथा यथा बहिनिर्गन्तुं प्रयतते तथा तथा स तस्मिन् जलावर्तेऽधिकतया निमग्नो भवति, तथैव यद्येकदा जनो दुःशीलजनानां समागमे विलग्नो जातस्तहि तत्समागमात् तस्य प्रतिनिवर्तनं । सुदुष्करमेव जायते । यतस्तादृशानां समागमे पतितो जनो जीवने एतादृशानि निन्दनीयानि कार्याणि कुर्याद् येनाऽऽजीवनं तेषां सूचनानुसारेणैव सर्वमपि करणीयं, सदा तेषां रक्षणे दुष्टकार्ये च साहाय्यमेव करणीयम्, अन्यथा स्वीयगुह्यकार्याणि
दुःशीला बहिः प्रकटयेयुरिति सदैव भीतिः-एवं च प्रतिनिवर्तनं दुष्करं भवति । 2080 किञ्च तेषां समागमे पतितो जनो विवेकं मर्यादां लज्जां चेति सर्वमपि त्यजति । _ 'कोऽहम् ? किं मे स्थानम् ? मम कर्तव्यं किम् ? मम पूज्यजनाः के? किं मे कुलम् ?' इति सर्वमपि विस्मरति । समाजे मम निन्दां कुर्वन्ति बहवो जनाः, मम कारणतो मम तथा परिवारस्य प्रतिष्ठा कलङ्किता भवतीत्यपि बोधो न जायते ।
स स्वकीयस्य शक्तेर्बुद्धेश्चोन्मार्गे व्ययं करोति । अन्ते स्वयं तु पतत्येव किन्त्वन्यान १०) पातयति ।
एतादृशेभ्यो जनेभ्यो हितकरं शुभं च न रोचते, न च हितोपदेशकाः सज्जनाश्च रोचन्ते, किन्तु स्वकीयाशुभकार्ये यः साहाय्यं करोति, यो बाधारूपो न AX भवति, स एव रोचते । शेषाः सर्वेऽपि शत्रुरूपा एव भासन्ते । शनैः शनैरेतादृशी १७) स्थितिरापतति यत्ते पूज्यजनानामपि मानं मर्यादामादरं चोल्लङ्घन्ते, तैरपि सह
माया-प्रपञ्चमसत्याचरणं क्लेशादिकं चाऽपि कुर्वन्ति ते । स्वकीयानां दुष्टमनोवृत्तीनां
पोषणं कथं केन कदा च स्यात् तस्यैव चिन्ता तेषां चित्ते भवेत् । यदा च तासां Ka पोषणं स्यात् तदैव ते सन्तोषमानन्दं चाऽनुभवेयुः ।
बन्धो ! यो जनो मद्यपानं प्रतिदिनं कुर्यात् स यदि मद्यं नाऽवाप्नुय किं भवेत् ? तमाखु-धूम्रपानासेवी जनो यदि कदाचित् केनाऽपि कारणेन तमाखुधूम्रपानं न प्राप्नुयात् तर्हि किं स्यात् ? स जनो व्याकुलो भवेत्, कदाचित्तु
ज्वरग्रस्तोऽपि स्यात् । यदा मद्यादिकं प्राप्नुयात् तदैव स तृप्तिमनुभवेत् । एतेषां 36 व्यसनानामासेवनेन बहवो जना दुःखिता मृताश्च जाता:-इति जानात्येष जनः । 820
तथाऽप्याश्चर्यं त्वेतद् यद् मरणं निमन्त्रयेत् किन्त्वेतानि व्यसनानि न मुञ्चन्ति । तथैव
५२
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org