SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ त्रिविधस्याऽपि बन्धस्याऽऽत्यन्तिको विलयो मोक्षः । मोक्षदशायां शुद्धस्वरूपोदयेन शुद्धानन्दस्याऽनुभूतिर्भवति । वेदान्तिनः - वस्तुमात्रे सत्त्वमिष्टत्वं ज्ञातत्वमिति रूपत्रयमनुगतं, नाम रूपं चेति द्वयमननुगतं भासते । तत्राऽऽदिमं त्रयं ब्रह्मगतमेव व्यापके ब्रह्मण्यध्यस्तत्वात् प्रपञ्चेऽपि प्रतीयते, अन्तिमं च द्वयमविद्यादोषकल्पितम् । कल्पितेन नामरूपभेदेनैव प्रपञ्चस्य परस्परं भिन्नत्वेनाऽवगतिः । अथ च 'तत्त्वमसी'त्याद्यखण्डवाक्यार्थजन्यब्रह्मबोधेनाऽविद्यादोषनिवृत्तौ तत्कल्पितरूपद्वयनिवृत्तौ रूपत्रयस्य सच्चिदानन्दरूपब्रह्मानन्यभूतस्याऽवस्थानं मुक्तिः । मुक्तानां निर्गुणब्रह्मसाक्षात्कारवतां यावत्प्रारब्धं तावदत्रैवाऽवस्थानम्, न तु लोकान्तरगमनम् । अवस्थैषा जीवन्मुक्तिरित्युच्यते । प्रारब्धं यावत् सुखदुःखान्यनुभूय पश्चादेते परममुक्तिमासादयन्तीत्यद्वैतसिद्धान्तः । ____एतन्मते मुक्तौ आनन्दावाप्तिरनर्थनिवृत्तिश्च भवतः । यद्यप्येते अनर्थनिवृत्तिसुखप्राप्ती च सादी, सादित्वे च सान्तत्वापत्तिरिति वक्तुं शक्यते एव; तथाऽपि वेदान्तिन एनं दोषमित्थं निराकुर्वन्ति - सिद्धस्यैव ब्रह्मस्वरूपस्य मोक्षस्याऽसिद्धत्वभ्रमेण तत्साधने प्रवृत्तिः । प्राप्तस्याऽप्यानन्दस्य प्राप्तिः, परिहृतस्याऽप्यनर्थस्य निवृत्तिर्मोक्ष इति । अविद्याया एकत्वेनैकमुक्तौ सर्वमुक्तिप्रसङ्गरूपो दोषोऽस्मिन् मते । एतन्निवारणार्थं तेऽविद्यानानात्वं तद्गतशक्तिनानात्वं वा स्वीकुर्वन्ति । इष्टापत्तिरूपेणाऽपि केचिदेनं मन्यन्ते । साङ्ख्याः - एतन्मते पङ्गकल्पः शुद्धचैतन्यस्वरूपो निष्क्रियः पुरुषोऽन्धकल्पां जडां प्रकृति सक्रियामाश्रितो बुद्ध्यध्यवसितं शब्दादिकं स्वात्मनि प्रतिबिम्बितं चेतयमानो मोदते, मोदमानश्च प्रकृतिं सुखस्वभावां मोहाद् मन्यमानः संसारमधिवसति । यदा च पञ्चविंशतितत्त्वज्ञानात् प्रकृतिपुरुषयोर्भेदज्ञानं भवति तदा प्रकृतेः प्रवृत्तिरुपरता भवति । ततश्च पुरुषस्य यत् स्वरूपेणाऽवस्थानं तदेव मुक्तिः । सर्वथा निर्लेपस्य निष्क्रियस्य प्रकृतिविकृत्यनात्मकस्य च पुरुषस्य बन्ध १. न प्रपञ्चविलयो मोक्षः, किन्तु प्रपञ्चसम्बन्धविलयः । - शास्त्रदीपिका २. अतीताननुसन्धानं, भविष्यदविचारणम् । औदासीन्यमपि प्राप्ते, जीवन्मुक्तस्य लक्षणम् ॥ - शङ्कराचार्यः आनन्दात्मकब्रह्मावाप्तिश्च मोक्षः शोकनिवृत्तिश्च ॥ - वेदान्तपरिभाषा Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy