________________
कायव्वं, जओ मच्चू नहि पइक्खए, अणेण नियकज्जं कयं अहवा न कयं, तओ सुहाणं कज्जाणं करणे विलंबो न कायव्वो" । तं सुणिऊण धम्मपुत्तो महारायो नियं पमायं जाणित्ता, तं बंभणं सिग्घं बोल्लाविऊण बहु धणं दाहीअ । एवं दाणे विलंबो न कायव्वो।
उवएसो
वयणं भीमसेणस्स, दाणे जुत्तिसमन्नियं । सुणित्ता भविया ! तंमि, पमायं परिवज्जइ ॥
कित्तिम-नेहोवरिं वुड्ढाए कहा पिया लोए निय-प्पाणा, न पुत्तधणबंधवा ।
जमस्स पुत्तओ रुग्गो, वुड्ढाए जह दंसिओ ॥ कम्मि नयरे एगा थविरी वसइ । तीए पुत्तो एगो जोव्वणत्थो विज्जइ । सो एगया रोगपीलिओ सज्जाओ वि उत्थिउं असत्तो जाओ। सा थविरा वाहिपीलिअं पुत्तं दट्ठण एवं चिंतेइ-'पुत्तविहीणाए मम निव्वाहो कहं होस्सइ, अओ मरणं चिय वरं' । तओ सइ एवं पत्थेइ- 'हे जमराया ! मं नएज्जा, मम पुत्तं न नेस्ससि । तीए भट्टाणं कहासु एवं सुअं 'जया मरणकालो होज्जा, तया महिसरूवेण जमराया आगच्छइ, मच्चुमुहे पडिअं जणं नेऊण गच्छइ' ।
एगया मज्झरत्तीए पुत्तो सेज्जाथिओ अत्थि । वुड्डा पुत्तमुहं दट्टण पत्थेइ 'हे जमराय ! मं नएसि, मम पुत्तं न नेहिसि' । एवं पुणो पुणो पत्थणं कुणंती निदं पत्ता । तया समीवघरत्थो महिसो छुट्टिओ समाणो थेरीए अपिहिअदारे घरंमि पविट्ठो । सो महिसो गाढसुत्ताए वुड्डाए पाउअवत्थस्स अंचलं जाइसहावेण आकरिसइ । वुड्डा जागरिआ समाणा महिसं पासेइ, पासित्ता विआरिअं- 'पुत्तस्स गहणाय आगओ जमराओ भुल्लेण मं करिसेइ' । तया तीए उत्तं- 'हे जमराय ! हं तु नीरोगा म्हि, मम पुत्तो रोगपीडिओ एत्थ सज्जाए थिओ अत्थि, एअंगिण्हाहि, तुं भुल्लेण एत्थ किं आगओ सि ?'।
तीए तं वयणं सज्जाथिओ पुत्तो वि सुणेइ, विआरेइ - 'मम माउस्स कित्तिमो केरिसो ममुवरि नेहो अस्थि ? सव्वे संसारिणो नियत्थसाहणपरा, - परत्थविमुहा हुन्ति । अओ अहं पि नीरोगो होस्सामि, तया सिग्घं अप्पणो अत्थं
११७
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org