________________
साहिस्सामि' । एवं सुहचिंताए कमेण नीरोगो जाओ। सव्वं चइऊण परलोगमग्गाराहगो जाओ। उवएसो
वुड्डाए कारिमं नेहं, नियपुत्ते वि पेक्खिअ। पयट्टेज्जा निए हिए, 'सत्तभंसो हि मुक्खया' ॥
(४) जोग्गाण संजोगे चोरस्स कहा विरुद्धदंपईणं हि, संबंधो नेव सोहए ।
अओ जोगोऽणुरूवाणं, जहा चोरेण कारिओ ॥
धाराए नयरीए भोयनरिंदरज्जे एगंमि घरे पुरिसो कुरूवो निग्गुणो अ, तस्स य भज्जा सुरूवा सुगुणा । सा इत्थी धम्महीणपइस्स जोगेण निच्चं दुक्खिआ अत्थि । अन्नंमि गिहतरे भज्जा कुरूवा निग्गुणा, तीए य पई सुरूवो सगुणो । निग्गुणाए भज्जाए सो दुहिओ समाणो कहंपि कालं नेइ ।
एगया चोरेण ताणं गिहाणं खत्तपयाणे अणणुगुणजुत्ते दुवे दंपइणो दट्ठण सुत्तइत्थिदुगाणं परावट्टणं कयं । जाणं सुजोगो जाओ, ते चिराओ उव्विग्गा तया पसण्णा संजाया । अन्नेण निग्गुणेण भोयनरिंदसहाए गंतूण - 'हे नरिंद ! मम भज्जा सुरूवा केण वि हरिअ त्ति मम नाओ दायव्वो' इअ जाणाविअं । रण्णा नयरंमि पडहुग्घोसो कओ - 'अस्स भज्जा केण वि हरिआ होज्जा, तेण अवस्सं एत्थ आगंतव्वं, अन्नह पच्छा तस्स महादंडो होहिइ' । सो चोरो पडहुग्घोसं सोच्चा नरिंदसहाए आगच्च कहेइ- 'मइ अस्स इत्थि हरिऊण सुरूवस्स जोग्गस्स अवरस्स दिन्ना' । जओ उत्तं
मए निसिनरिंदेणं, परदव्वावहारिणा । लत्तो विहिकओ मग्गो, जोग्गो जोग्गेण जोडअं॥
इमं सोच्चा निवेण हसिऊण तं पमाणीकयं ति । उवएसो
विहिणा जं कयं कज्जं, चोरेण कयमण्णहा । तं सोऊण जहाजोग्गं, जोयए मइमं सया ॥
११८
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org