________________
। कथा
कथा
मध्यमं जलम्
- मुनिकल्याणकीर्तिविजयः सौराष्ट्रस्य लघुराज्यस्यैकस्य कथैषा । राज्यस्य ठक्कुरो यद्यपि बहुसमृद्धो (६) नाऽऽसीत तथाऽपि स्वप्रजाः प्रीत्या पालयति स्म । तस्यैको राजवैद्य आसीत् ।
राज्ये स प्रसिद्ध आसीत् । किन्तु तादृश आयो नाऽऽसीत् । ठक्कुरस्तस्मै प्रतिवर्ष : द्विशतं रूप्यकाणि ददाति स्म । तत्प्रति च तेन समग्रस्याऽपि राजकुटुम्बस्याऽऽवर्षं चिकित्सा करणीया । एतदतिरिच्य नगरजनानामपि चिकित्साकरणेन सार्धशतं वा रूप्यकाणां प्राप्नोति स्म स प्रतिवर्षम् । एतावताऽऽयेन यद्यपि तस्य कुटुम्बस्य निर्वाहः सम्यग् भवति स्म तथाऽपि गृहे कर्मकरादिनियुक्तिस्तु न शक्याऽऽसीत् । अतो वैद्यपत्न्या स्वयमेव गृहकार्यं करणीयं भवति स्म ।
साऽपि च तत्सर्वं सहर्षमेव करोति स्म । किन्तु प्रत्यहं कूपात् पञ्चषघटमितं 5 जलानयनं तस्यै कष्टकरं प्रतिभाति स्म । ग्रीष्मौ तु बहुशो दश-द्वादशघटमितमपि, जलमानेतव्यं भवति स्म । एतेन साऽतीव श्राम्यति स्म । किन्तु कर्मकरद्वारा जलानयनं ह्यल्पधनत्वाच्छक्यं नाऽऽसीदेव।।
अत एकदा वैद्यपन्या पत्यै कथितं – 'भवान् हि राजवैद्यः । तर्हि ठक्कुराया () निवेदयतु यत् तस्य जलहारकः प्रत्यहमेकां वा जलद्रोणीमस्मद्गृहेऽप्यानयेत् । एवं हर
कृते कूपाज्जलानयनस्य श्रमादहं मुक्ता भवेयम् ।' र 'ईदृशी तुच्छा वार्ता ठक्कुराय नैव निवेदनीया भोः !' वैद्यराजो 5
हसित्वाऽवदत् । 'जलार्थं मया तस्मै निवेदनं कृतम्- इति ज्ञात्वा त्वन्येऽपि निवेदयेयुः,
एवं सति स कं कं वा सन्तोषयेत् ? अतोऽलं तेन, अहं जलहारकस्यैव कथयिष्यामि । 15 एवमपि तस्य कुटुम्बस्य चिकित्सामहमेव करोमि ।'
अन्यस्मिन् दिने वैद्यराजेन मृदुतया जलहारकस्य कथितं – 'भोः ! प्रत्यहंा त्वया जलस्यैका द्रोणी मद्गृहमानेतव्या । यद्यपि तदर्थमहं ते शुल्कं किमपि नैव कि दास्ये तथाऽपि तत्प्रति त्वत्कुटुम्बिजनचिकित्सार्थं न किमपि धनं ग्रहीष्ये।'
र तदा जलहारकेणाऽपि तयैव मृदुतया गदितं – 'वैद्यराज ! एतत् कार्यं कर्तुं ! 43. नैव शक्यते मया । राजभवनस्य जलभरणेनैवाऽतीव श्रान्तो भवाम्यहम् । एवं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org