________________
聽聽聽聽聽
1, पुर्नुः यद् इच्छति भवान् । अहमपि क्षणार्धेन आगच्छामि । केन अभिधानेन ।
अस्य नगरस्य जनाः भवतीं संबोधयन्ति ? ससइः ससइ मे अभिधानम् ।
हं ससइ । शशिवदना । भवतीं प्राप्य शशिवदना नाम सार्थकम्
अभवत् । ससइः अलं प्रशंसया । अतीव चतुरः वाक्पटुः च दृश्यते भवान् । पुनः पश्यतु । आगच्छन्ति माम् अन्वेष्टुं मम सेवकाः ततः गच्छामि
पुनरागमनाय । ससइः वयमपि प्रतीक्षामहे ।
दृश्यम् (५)
(दृश्यपरिवर्तनसूचनार्थं संगीतम्) सचिवः पुर्नुकुमार ! सार्थवाहकार्य सम्पन्नम् । क्रीतम् आवश्यकं धान्यम् ।
प्रातःकाले वयम् अस्माकं देशं प्रति प्रस्थानं करिष्यामः । कुमार ! किम् अभवत् ? उत्तरं देहि । जानामि तां रजककन्यां चिन्तयसि त्वम्।। विस्मर अधुना ताम् । सा रजककन्या, त्वं राजकुमारः तस्मात् तां विस्मर । न आगच्छाम्यहं भवता सह । कथं विस्मरामि ताम् ? तस्या विना
जीवनं व्यर्थम् । सा हि मम जीवनम् । सचिवः कुमार ! स्वकुलगौरवं विस्मरसि त्वम् । सा त्वया सह परिणयार्थं न
युक्ता । उत्तमवंशोत्पन्नां कन्यां वयमन्विष्यामः । पुनः एकैव कन्या मया सह परिणयार्थं निर्मिता । सैव शशिवदना । यार
अत्रैवाऽहं स्थास्यामि । देहं पातयामि वा कार्यं साधयामि । भवान
सार्थवाहसमूहेन सह गच्छतु । सचिवः आगच्छ मया सह । तेन रजकेन सह अहं मन्त्रयिष्ये ।
अहो त्वमेव मम परमशुभेच्छकः । अस्मिन्विदेशे पितृतुल्यो हितरक्षकः । अपरं च...
य
८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org