SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ - - GC का जलं न लभ्यते स्म, ततः कर्णदुर्बलो राजा तां विज्ञप्तिमङ्गीकृतवान् । परेयुः प्रातः । o स्वयं तज्जलं परीक्ष्य निर्णयं प्रकाशयिष्यामीति तेन कथितमासीत् ।। इतः पेथडेन यः कदाचित् प्रीणित आसीत् स नृपनापित एतां वार्ता तस्मै 15अजिज्ञपत् । अतर्किततयोपस्थितेनाऽप्येतद्विकटसङ्कटेन मन्त्रीश्वरो न विह्वलीभूतः, MO किन्तु बुद्धिवैभवेन युक्तिं रचितवान् । स तस्यां रात्रौ धनेन द्वारपालं प्रलोभ्य 9 भृत्यानां द्वारा नगरान्तराद् लवणस्यूतानानायितवान् । तद् लवणं वारिणि निक्षेप्य जलं क्षारीकृतवांश्च । पश्चादसौ निलयमागत्य सुखं सुष्वाप । प्रगे राजा तत्राऽऽगत्य स्वयं तज्जलमास्वादयामास । क्षारेण समुद्रजल- | ke मप्यतिशयानं जलं स थूदकरोत् । दुष्टैर्मत्सरेण मृषाऽभाषीति मन्यमानोऽसौ तान् श्री सम्यक् तजितवान् । महत्सङ्कटमेवमपगतम् । इदानी मन्त्रीश्वरो निपुणं सूत्रधारं मार्गयितुं लग्नः, परं पुण्यवशात् सोऽपि छ o स्वयमेवाऽमिलत, सोऽपि पुनः कलायामद्वितीयोऽद्वितीयं जैनचैत्यं निर्मातुं क्षी कृतप्रतिज्ञश्चाऽऽसीत् । प्रतिज्ञाप्रबन्धस्त्वेवम् - यो रुद्रमहालयं निर्मितवान् तं 0 सूत्रधारं सिद्धराजोऽन्धीकृतवानासीत् - मा भूदेतादृशं द्वितीयमिति धिया । ततो जातरोषः स सूत्रधारः तदतिशायिनं जिनचैत्यं निर्मातुं प्रतिज्ञां कृतवान्, परं तावद् व्ययं कर्तुं समर्थः कोऽपि न लब्ध इत्यतोऽपूर्णप्रतिज्ञः स मरणकाले स्वपुत्रेण सन्धां ग्राहितवान् । इत्थं त्रिषु वंश्येषु सा सन्धा चलिता । तदनु पञ्चमवंश्यो 2 रत्नाकरोऽपि गृहीतसन्धः नव्यमिव तद्वैरं धारयन् जातः । तादृशस्य महर्द्धिक स्याऽन्वेषणार्थं भ्रामं भ्राममसौ सौभाग्येन मन्त्रीश्वरेण साकममिलत् । प्रमुदितमना Sd HC मन्त्रीश्वरो भूरिहेमकरभ्यादिना तस्य सत्कारं विधाय विहारनिर्माणे तस्य नियुक्तिं कृतवान् सर्वाण्यावश्यकसाधनानि पूरितवांश्च । धनव्ययस्य चिन्तां सर्वथाऽकृत्वा की उत्तमोत्तमनिर्माणे एव मतिर्देयेति तेन सूत्रधारः सूचितः । अन्ते यच्चैत्यं जातं तत् त्रिजगत्यामेवाऽद्भुतमासीत् । चतुरशीतिचैत्यानां निर्माणे यावान् व्ययः स्यात् तावान् व्ययोऽस्मिन्नेकस्मिन्नेव चैत्ये जातः । चैत्यस्य प्रत्येकमङ्गमनुपममभूद् । मन्त्रीश्वरः पेथडो महताऽऽडम्बरेण महामहेन च तत्राॐऽऽरासणाश्मनिर्मितायाः त्र्यशीत्यङ्गलमानायाः श्रीवीरप्रतिमायाः प्रतिष्ठामकरोत् । देवगिरिजैनसङ्घस्यैकैका व्यक्तिरवर्णनीयमानन्दमन्वभवत् । प्रासादस्योत्तुङ्गशिखरोपरि वीज्यमाना वैजयन्ती मन्त्रीश्वरस्य शाश्वतां कीर्तिमभिव्यनक्ति स्म । साहलाकात - CONCL Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy