SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ राज्ञा तथा कृते स तावच्छ्रीघ्रतया परं पारं प्राप्तवान् यद् राज्ञाऽहमुड्डीयाऽऽगतवानित्यनुभूतम् । स यद्यपि हयोपर्यधिकः प्रसन्नो जात एव, तथापि से हेमाद्रेहयाशयस्याऽवबोधस्तमतीवविस्मितमकरोत् । तुष्टः स मन्त्रिणं वरीतुमाॐ दिष्टवान्। "स्वामिन् ! भवत्कृपैव मम सर्वस्वम् । न तदधिकं किमपि याचे ।" "किमप्यवश्यं वियताम् । मा मम वचनं निष्फलं कार्षीः ।" "वदान्य ! मम बन्धुर्देवगिर्यां जिनचैत्यं निर्मापयितुमिच्छति । तत्कृते योग्यां भुवमर्पयतु ।" "परं तत्र द्विजा विरोधं समुत्थापयिष्यन्ति ।" "देवगिरौ कस्य शासनम् ? श्रीरामभूपस्य वा द्विजानां वा ?" "किं मामुत्तेजयितुं प्रयतसे ?" "न देव ! वस्तुस्थिति ज्ञापयितुम् ।" "अस्तु । मयाऽङ्गीकृतमेतद् भूमिदानम् । परं कः स बन्धुः ?" "अवन्तिसाम्राज्यस्य महामन्त्री पेथडः । अधुना मम हर्ये प्रतिष्ठितोऽस्ति सः । श्वः प्रातः प्रभुप्रणत्यै स आगन्ता । अवन्तिपतिर्जयसिंहो बिम्बमात्रमेव । * वस्तुतस्तु पेथड एव सत्ताधीशः । अतस्तस्य राजाहँ स्वागतमस्तु ।" "तथैव भविष्यति ।" परेधुः पेथडः सप्राभृतं राजपर्षदि गतः । राजा तस्योचितं स्वागतं की ॐ व्याहृत्योपहारैः सत्कृत्य च भूदानहेतवे तेन सह स्वयं सपरिच्छदः पुर्यन्तर्गतवान्। तत्र मन्त्रीश्वराय स्वाभिलषितां भूमि सूचयितुं राज्ञा कथिते स नगरस्य हृदयस्थाने भ एकां विशाला भुवं दर्शितवान् । वचनपालनतत्परेण नृपेण तस्य चयनकुशलतां । le प्रशस्य सा भूमिः तस्मै प्रत्ता । सा भूमिः सप्तानां महेभ्यहाणां कृतेऽर्हाऽऽसीत्। से ॐ मन्त्रीश्वरः सामोदं पुरीजनान् धनेन तोषितवान् महामहं कृतवान् च । अथ तद्भूमिस्थहट्टगृहादीन् पातयित्वा शुभेऽहनि खनितुमारब्धे तत्र स्वादु श्री 150 पानीयं प्रादुरभूत् । इदं भूमेरुत्कृष्टतासूचकं शुभचिह्नमासीत्, तथापि तत् कार्ये ही ॐ विघ्नविनायकं जातम् । यत एतद् ज्ञातवन्तो विघ्नसन्तोषिणो रामदेवस्य पार्श्वे की • तद्भूमौ विहारस्य स्थाने वापी कारयितुं विज्ञपितवन्तः । वापीकरणेन कियान्भ लाभः, कियच्च प्रजाया आनुकूल्यं तद् भूयो भूयः प्रस्तुतवन्तस्ते । पूनिपानेषु स्वादु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy