SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ oe.2030.592 "अहो ! भवत उपकारवृत्तिः । नाऽस्योपकारस्याऽऽनृण्यं यास्यामि, तथाऽपि मदुचितं किमपि कार्यं दर्शयतु" सनिर्बन्धं हेमाद्रिराह । "यद्यविलम्बेन सिद्धिः स्यात्तदा कथयेयम् ।" "सर्वं सम्पादयिष्याम्यर्थेन बलेन वा ।" "देवगिरिपुर्यां जिनचैत्यार्थं योग्यां भूमि दापयतु कृपया ।" "अतीव दुष्करं कार्यं भवता दर्शितम् । तथाऽपि मयाऽङ्गीकृतमिति नृपेण ) दापयिष्यामि ।" ततो हेमाद्रिः सपरीवारं मन्त्रीश्वरं देवगिरिपुरेऽनयत्, स्वकीये रम्ये ॐ हhऽस्थापयच्च । स्वयं च कार्यसिद्ध्यर्थमवसरं प्रतीक्षमाणस्तस्थौ । जाग्रति दैवे सर्वं स्वयमेव लभ्यते । अत्राऽप्येवमेव सञ्जातम् । पुरा जा ॐ कदाचिदश्वविक्रेतारो देवगिरिपुर्यामागतवन्त आसन् । तदा श्रीरामभूपः 'कोऽश्वो वस्तुतः क्रयणयोग्य' इति निर्णेतुमशक्नुवन् हेमाद्रिमाहूतवानासीत् । अमात्यः शालीहोत्रादिशास्त्रेषु विचक्षण आसीत् । ततः स सर्वान् हयान् वीक्ष्यैकं देवसत्त्वं जात्यमश्वमदर्शयत् । राज्ञा बहुमूल्येन क्रीतः सोऽश्वः स्वगुणै राज्ञो मोदं जनयन् राजाश्वो जातः । राजा सर्वदा तमेवाऽऽरुह्य विहारार्थं गच्छति स्म । __ एकदा तमारुह्यऽन्यपुरं व्रजतः सतो राज्ञो मार्गान्तरे पङ्किलो वाह आगतः । १० तत्र परं पारं गन्तुं भृशं प्रेरितोऽप्यश्वो वाहे नोदतरदतो नृपः कशया तस्य ) 6 ताडनमारब्धवान् । 'जात्योऽप्ययं नीरात्कुतो बिभेती'ति चिन्तयन् कुशाग्रो महामन्त्री । हयस्योच्चलन्तं पुच्छं दृष्ट्वा कारण ज्ञातवान् राजानं ताडनाद् निवारितवांश्च । "राजन् ! मा कार्षीदश्वराजस्याऽवमाननम् ।" "तर्हि किं कुर्याम् ? अयं नीरादपि बिभेति चेत् समराङ्गणे किं करिष्यति?" "राजन् ! न बिभेत्ययम् । परमत्यन्तकुलीनत्वात् स्वभर्तुः प्रातिकूल्यं @ सर्वथा नेच्छतीत्येतादृशस्तस्य व्यवहारः । वाहे जलं किञ्चिद् गभीरमस्ति । अस्या ॐ पुच्छस्त्वतुच्छः । अतो वाहे गमनकालेऽस्य पुच्छच्छटाभिरुच्छलता मलिनेन जलेन ही ID भवतो वेशो दूषितो भूयादेव । तदसहमानोऽयं प्रवाहे पदं न दधाति ।" पूर्व "किमेतस्य प्रमाणम् ?" "अस्य पुच्छः सन्नाहेन सह बध्यताम् । पश्चात् पश्यत्वयं गच्छत्युत न?" - - । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy