________________
149
मन्त्रीश्वरः पेथडोऽस्मिन् सत्रागारे पथिकानां प्राकृतानां ब्राह्मणादीनां च । @ कृते महादानुकूल्यं प्रकल्पितवानासीत् । आगता अत्र नानार्थं शुद्धं जलं, संवाहनार्थं से o पुरुषान्, परिधातुं वस्त्राणि च प्राप्नुवन्ति स्म । पश्चात् समीपस्थे जिनचैत्ये तैरर्हन्तं भी
ॐ वन्दयित्वा उत्तमपात्रासनैस्ते भोज्यन्ते स्म । भोजने बहूनि पक्वान्नानि, प्रचुराणि श्री VD शाकानि, नानाव्यञ्जनानि च भवन्ति स्म । ओदनादीनि स्वादिष्ठानि भवन्ति स्म । ७ भोजनानन्तरं निद्रार्थं दिव्याः खट्वा दीयन्ते स्म । अहो ! बत तत्रत्यव्यवस्थया
प्रमुदिता नराः स्वगृहमपि विस्मरन्ति स्म ! “कः स पुण्यशाली, किनामधेयः स वदान्यो येनैतदारब्ध"मित्यादि पृच्छतां पुरतस्तु हेमाद्रेरेव नाम कथ्यते स्म ।
__ भुक्तप्रीता भट्टप्रभृतयो देवगिरिं गत्वा हेमाद्रिं भूरिशः स्तुतवन्तः । विविधैः से * श्लोकैस्तस्य प्रशस्तयो विरचिता जाताः । 'कलिकालकर्णः' 'भूमिस्थबलिराजः' भी ७ इत्यादिरूपेण तस्य यशः सर्वत्र प्रसृतम् । आरम्भे तु हेमाद्रिणाऽसत्यं तत्सर्वमिति @
मत्वाऽवधानं न दत्तम्, परमेतत्तु नित्यमनुवृत्तम्, तदपि त्रिवर्षं यावत् । विस्मितो हेमाद्रिश्चिन्तितवान् - मया जन्मतोऽर्थिभ्यो गालिमन्तरेण किमपि न दत्तम्, पुनः का कथा सत्रागारस्य ? नूनं किमपि रहस्यं स्यात् । तदन्वेषणीयमेवेति ।
परमन्वेषणार्थं प्रेषिता जना आगत्यैतदेवोक्तवन्तः-महामन्त्रिन् । तत्राऽऽगतः 8 कोऽपि जनोऽसन्तुष्टीभूय भवत्प्रशंसामकृत्वा वा न निर्याति । एतावता द्रम्माणां o सपादकोटी व्ययितवता भवता नूनं महत्पुण्यमुपार्जितमस्तीति । हेमाद्रिः स्वयमेव
O रहस्यान्वेषणार्थं गतवान् । भूरिप्रयत्नैः स ज्ञातुं प्राभवद् यदवन्तिमन्त्रीश्वरः पेथड हल 10 एतं सत्रागारं मन्नाम्ना निर्वहति । यदा लोकाः परधनेन स्वयश उपार्जयितुं प्रयतन्ते से 19 तदा मन्त्रीश्वरस्य स्वधनेन परख्यातिसम्पादनकार्यं तमाश्चर्यान्वितमकरोत् । स
मन्त्रीश्वरं द्रष्टुमवन्ती गतवान् । मन्त्रीश्वरोऽतीवसौहार्देन तस्य स्वागतं व्याहरत् । ।
___ "भवान् यत् कृतवान् तस्य रहस्यं न ज्ञायते'' इत्यवदद् हेमाद्रिर्मन्त्रीश्वरेण ॐ सह गोष्ठीकाले । मन्त्रीश्वरस्यौदार्येण स वशीकृत आसीत् ।
"नाऽत्र किमपि रहस्यम् । भवान् देवगिरेर्महामात्यः, अहं चाऽवन्तेः, अत की 5 आवां बन्धू । यद्यपि भवान् स्वभावत उत्तमः, शासनसञ्चालने दक्षः, प्रजाया ।
योगक्षेमनिर्वहणे उद्यतश्च तथाऽपि कुतश्चित् कारणात् स्वयं महर्द्धिकः सन्नपि दानं न करोतीत्यतो भवतोऽपकीर्तिर्भवति । बन्धोरपयशोऽहं सोढुं न शक्त इत्यतो भी विहितोऽयं प्रबन्धः" इत्युक्तवान् पेथडः ।
%
NA
MOO.GP
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org