SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ . . N 4 T. 4. . . N 4 . . 4 P . R. प्र . . TH ध्वनिरिति वा प्रशंसन्तु नाम । यदि तज्जनान् अधर्मे प्रवर्तयति, तन्न ग्राह्यम् - 11 इति जिनसेनाचार्यस्य स्पष्टोऽभिप्रायः । वदति सः - केचिन्मिथ्यादृशः काव्यं ग्रनन्ति श्रुतिपेशलम् । तत्त्वधर्मानुबन्धित्वान्न सतां प्रीणनक्षमम् ॥ इति । काव्यप्रकाशादिषु ग्रन्थेषु उत्तमकाव्यस्योदाहरणत्वेन नीचविचारप्रचोदकानि पद्यानि उदाहियन्ते । यथा - निश्शेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि ! दूति ! बान्धवजनस्याऽज्ञातपीडाशमे वापी स्नातुमितो गताऽसि न पुनस्तस्याऽधमस्याऽन्तिकम् ।। कस्याश्रित् कुटिलायाः कुलटायाः कथाऽत्र कथिता । दूतीत्वेन गता रमणेनोपभुक्तेत्यादिरत्र ध्वनिरिति काव्यमिदं श्रेष्ठं ध्वनेरुदाहरणमिति मम्मटो ब्रूते । एतादृशस्य विषयस्य ज्ञानेन किं प्रयोजनम् ? काव्यं किं सिषाधयिषति ? इति प्रश्नः उद्भवति । तत्कालिकी क्षणिकप्रीतिरेव परमं प्रयोजनमिति नोचितम् ।। कवित्वं यः प्रेप्सति, तेन लोकशास्त्रव्युत्पत्तिः प्रथमं सम्पादनीया। अन्यथा विदुषां हास्यस्यास्पदं भवति काव्यम् । तदाह जिनसेनाचार्यः - अव्युत्पन्नतराः केचित् कवित्वाय कृतोद्यमाः । प्रयान्ति हास्यतां लोके मूका इव विवक्षवः ॥ अस्मिन् लोके द्रव्यचोरा इव काव्यचोरा अपि भवन्ति । स्वयं शब्दान् ।) अर्थान् वा संघटयितुं ते न प्रभवन्ति । पूर्वकविवरेण्यानां शब्दार्थान् चोरयित्वा स्वकीयमिव तत्प्रदर्शयन्ति । तादृशान् हीनान् उद्दिश्य ब्रवीति जिनसेनाचार्य इत्थम् - केचिदन्यवचोलेशान् आदाय कविमानिनः । छायामारोपयन्त्यन्यां वस्त्रेष्विव वणिग्ब्रुवाः ॥ आत्मनः कवीन् मन्यन्ते इति कविमानिनः । वस्तुतो न कवयः । तेषामुपमानं वणिग्ब्रुवाः । नीचा वणिजो वणिग्ब्रुवाः पुनरपि वदति जिनसेनाचार्य: - केचिदन्यकृतैरथैः शब्दैश्च परिवर्तितैः । प्रसारयन्ति काव्यार्थान् प्रतिशिष्टयेव वाणिजाः ।। .2.4.2.pa ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy