________________
।
एवमेवौषधसंशोधनार्थं प्रयोगशालायां यदा कश्चन वानरः सन्ताप्यते तदा ये तज्जातीया अन्ये वानरास्तत्रैव स्थिताः स्युस्ते आहारं न भक्षयन्ति बुभुक्षिताश्चैव तिष्ठन्ति । एतदपि सहानुभूतिं दर्शयति । ३. प्रेम-संवेदनम् - एतेषु पशु-पक्षिषु परस्परं प्रेमभावोऽपि भवति । अमेरिकायामेव द्वौ टेरियर्-जातीयौ शुनकौ परस्परं प्रेमभावयुतावास्ताम् । तयोरेकोऽन्ध आसीत् । अतोऽन्यः सदाऽपि तेन सहैव मार्गदर्शकतया भवति स्म । स सदाऽग्रेसरो भवति स्म । यदा चाऽन्धः श्वा कुत्रचित् सङ्घट्टनं कुर्वन् सम्भाव्येत तदा सोऽन्यस्तं प्रेम्णाऽन्यत्र कृष्ट्वा नयति स्म । एतयोः सायुज्यं बहूनि वर्षाणि पर्यवसितम् ।
एवमेवोत्तरकेन्या(आफ्रिकीय)देशे एकस्मिन् हस्तियूथे एका करेणुव्रणवशात् खञ्जाऽऽसीत् । तद्धि यूथं शीघ्रप्रवासार्थं सन्नद्धमासीत् । किन्तु करेणोरस्याः कारणादन्यैर्हस्तिभिः स्वीयवेगोऽल्पीकृतः । ततोऽपि सा तत्सायुज्यं संधारयितुमशक्तैवेति दृष्ट्वा ते हस्तिनः स्तोकमग्रे गत्वा तां प्रतीक्षन्ते स्म तस्याश्च कृते शाखा-पर्णादिकं भोजनमपि रक्षन्ति स्म ।
एतत्प्रसङ्गद्वयमपि पश्वादीनामपि परस्परं प्रेमादिसंवेदनं दर्शयति । ४. आनन्दस्य हर्षस्य वा संवेदनम्
प्रायशः बहवः पशु-पक्षिणः स्वीयमानन्दं हर्ष वा मुखभावद्वारा दर्शयितुमशक्ताः । श्वानो हि पुच्छचालनेन हर्ष प्रदर्शयन्तो दृश्यन्ते । किन्तु चिम्पान्झीवानरो हि मुखस्य हावभावैर्नृत्येन चाऽपि स्वमानन्दं समुल्लासं च दर्शयति । तद्धि, यदा स कस्याश्चिन्नद्या निर्झरस्य वा प्रपातं पश्यति तदा सोऽत्यन्तमुत्तेजित उल्लसितश्च भवति । प्रपातं दृष्ट्वा स स्नानकरणात् कथमपि रोढुं न शक्यते । स शीघ्रमेव प्रपातपार्वे गच्छति, गच्छंश्च कण्टकितरोमा भवति । ततः प्रपातपतितैर्जलशीकरैः किञ्चित् स्नात्वा स प्रपातस्याऽधस्ताद् गच्छति । तावता च तस्योल्लासो हर्षश्चाऽतीव वर्धते । स्वीयहर्षसूचकैस्तीक्ष्णारावैः सह स नृत्यमेवाऽऽरभते । कदाचिच्च नृत्यन्नेव स निकटस्थां लतामान्दोलिकामिव कृत्वा तस्याः साहाय्येनाऽऽन्दोलनानि कुर्वन् स्नाति । ततः पुनरपि स प्रपातास्याऽधः आगत्य जलं विकिरन् नृत्यति स्नाति च ।
___ आनन्दस्येदृशीं संवेदनां न कोऽपि पशुः पक्षी वाऽनेन प्रकारेण दर्शयन्
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org