SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीजिनेश्वप्रार्थनम् मुनिकल्याणकीर्तिविजयः । (रागः यमनकल्याणः) जय जय जगदानन्द ! जिनेश्वर ! जय जय भुवनविबोधदिनेश्वर ! मम शरणं तव चरणयुगं जिन ! मम ध्यानं तव वदनमवृजिन ! । मम ध्येयं तव रूपं सार्व ! मम धेयं तव वचनमगर्व ! ॥१॥ वर्षतु मयि तव कुणावृष्टिः सततं भवतु समतापुष्टिः । प्रवहतु हृदि मे शुद्धा दृष्टि: द्रुतं विनश्यतु ममताकृष्टि: ॥२॥ त्वदीयभार्गानुसरणकामो वर्तेऽहं परमवगुणधाम । कदा भविष्याम्यात्मारामः निजरूपैकपरिज्ञाकामः ॥३॥ वेदान्त्यभिमतमायां मोक्तुं साङ्ख्यसम्मतां प्रकृतिं त्यक्तुम् । बौद्धवासनां संपरिहर्तुम् उत्कोऽस्मि स्वगृहं प्रतिगन्तुम् ॥४॥ निजगृहमेव मे निलयो भवतु । विश्वे यद्यपि प्रलयो भवतु त्वयि मम मनसो विलयो भवतु सत्कल्याणं श्रेयो भवतु ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy