SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पइपहायं तं बाहिरं निक्कासिऊण कसापहारेण ताडित्ता, नेत्ताहिंतो पडंताई मोत्तिआई ? गहेइ, तओ साउयरं भोयणं भुंजावित्ता पुणरवि मंजूसाए पूरेइ । एवं तस्स दिणाईd दुक्खेण गच्छंति । एत्थ जिणदत्तस्स किं जायं ? तं कहिज्जइ - तंमि रण्णे मज्झण्हकाले गारुलीविज्जाधारिणो केइ गारुलिया तत्थ समागया । मग्गपरिस्समावणयणत्थं तस्स तरुस्स अहमि थिआ । परुप्परं संलावं कुणंतेहिं तेहिं गारुलिएहिं रुक्खस्स । ० साहाए बंधिओ जिणदत्तो पेक्खिओ। तओ उवरि चडिअ जिणदत्तं अहे अवयारिऊण 1 तं निच्चेटुं पासेइरे । नीलवण्णसंजुयदेहं तं दट्ठण निण्णिअं, सप्पदट्ठो एसो । सप्पदट्ठपुरिसो छम्मासं जाव जीवइ । तेण इमस्स गारुलियमंतेण जीवियं देयं, परोवयारेण य अम्हाणं जीवणं पि सहलं होउ त्ति वियारिअ गारुडमतेण सो 7 निव्विसो कओ। खणंतरेण सुत्तो इव जागरिओ संतो समीवत्थिए गारुलिए पासइ, , नियबंधुं च न पासेइ । ते पुच्छिआ - "मज्झ बंधू कत्थ गओ?" तेहिं उत्तं - "अम्हें अहुणा एत्थ समागया, रुक्खबंधिअं सप्पदळं तं दट्टण गारुलमंतेण अम्हेहिं तुं निव्विसो कओ । एत्थ तव बंधू अम्हेहिं न दिट्ठो"। तं सोऊण जिणदत्तेण चिंतिअं - 'नूणं मम बंधू मं सप्पदटुं दट्ठण रुक्खपसाहाए बंधिऊण कत्थवि गओ होज्जा । कत्थ तं परिमग्गेमि' त्ति ? वियारमग्गं तं गारुलिया पुच्छंति - "किं चिंतेसि ?" तेण सव्वो वुत्तंतो कहिओ। "तुम्हाणं पच्चुवकरणे हं असमत्थो, किं करोमि ?" तेहिं उत्तं - "अम्हाणं कावि इच्छा नत्थि । तवोवरि कओ उवयारो भवंतरे कल्लाणाय होउ" त्ति कहित्ता ते गारुलिया इच्छिअमग्गे चलिआ । सो जिणदत्तो लहुबंधुणो मग्गणत्थं अग्गे चलिओ । कत्थवि सुद्धिं अपावंतो सत्तमदिणे जंमि नयरे सो जिणरक्खिओ किवणस्स घरे थिओ अत्थि, तस्स नयरस्स बाहिरं आगओ । तया तन्नयराहिवो अपुत्तो अकाले मच्चुं पत्तो । तओ पहाणेहिं रज्जजोग्गपुरिसमग्गणाय छत्तचामराइविहूसाजुओ गओ अलंकिओ। . सो गयंदो नयरे भमंतो कमेण नयराओ बाहिं जत्थ सो जिणदत्तो तरुस्स हिट्ठम्मि सुत्तो अत्थि, तत्थ समागओ । सो गयंदो तं जिणदत्तं कलसेण अभिसिंचेइ, सयं + चिय छत्तं धरिज्जइ, चामरा सयमेव वीइज्जंति । गइंदो करेण तं गहिऊण कुंभत्थलंमि ठवेइ । मंतिमुहा पउरजणा अहिनवं नरिदं हरिसेणं नमंति । समहूसवं 2 नयरं पवेसंति । रज्जसहाए रज्जाभिसेएण अहिसिंचंति । एवं रज्जदाइओसहिप्पहावेण - ११० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy