SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ S सुविज्जाहि, पच्छा हं सुविस्सामि" । जिणरक्खिओ वएइ "हं तुम्ह लहू बन्धु ? म्हि, तुं मम जिट्ठयरो बन्धवो सि । जेट्ठो बंधू पिउतुल्लदिट्ठीए दंसणीओ । तओ पुव्वं तुम्हे सुवेह, मज्झरत्तीए य तुम उट्ठाविअं अहं सुविस्स" । तस्स अईव निब्बंधेण जेट्ठो सुत्तो । लहुबंधू जागरमाणो जिट्ठबंधवं रक्खंतो चिट्ठइ । एगमि पहरे गए रुक्खस्स बिलाओ एगो भीसणो सप्पो निग्गओ । तत्थ सुत्तं जिणदत्तं डसिऊण बिलंमि पविठ्ठो । मज्झरत्तीए जिणरक्खिओ जिणदत्तं जग्गावेइ, सो न उठेइ । तेण चिंतिअं - 'गाढनिदाए पडिओ एसो, तओ पच्छा जग्गाविस्सामि' एवं तइअपहरे गए पुणरवि उट्ठावेइ, ताव पभायं पि जायं । जाए पच्चूसे नियबन्धवं निच्चेटुं विसमइअदेहं दट्ठणं - किं मम बंधुस्स जायं? अहवा सप्पदट्ठो दीसइ' । पाणरहियं बन्धुं पासित्ता बहुं रोयइ, बोल्लेइ - "दइवेण पुव्वं माइपिउणा सह विओगो कओ, अहुणा बंधुणावि सह । हा ! हा ! किं करोमि? कत्थ जामि ? कं सरणं गच्छामि ?" एवं सो रोयमाणो किंयतकालं तत्थ थिओ। आसासणदायगो कोवि तस्स नत्थि । अप्पाणं थिरं काऊण चितेइ - 'नियबंधुस्स मयकिच्चं करेमि, पच्छा अग्गिदाहं काहिमि' । समीवे कोवि गामो अत्थि न वा इअ जाणणत्थं रुक्खमारुहिअ चउदिसं पासइ । दाहिणदिसाए समीवत्थं गाम पासेइ । नियबंधुस्स देहं तरुणो साहाए वत्थेण बंधिऊण सो दाहिणदिसाए चलिओ । एगमि जोयणे गए एगं महानयरमागयं । तंमि सो पविट्ठो । भमंतो एगस्स धणवंतस्स किवणस्स घरंगणे पत्तो । सो सेट्ठी तं जिणरक्खिअं पासित्ता पुच्छइ एत्थ कुओ किमत्थं तुं आगओ सि? सो रुयंतो बेइ - "मम जेट्ठो बंधू अरण्णे सप्पेण दट्ठो मओ अत्थि, तस्स मयकिच्चकरणत्थं सामग्गि गहिउं आगओ .. 15 म्हि, हे दयालु ! ममुवरि किवं किच्चा मरणक्कियोवक्खरं मज्झ देहि" त्ति रुयंतो ८ कहेइ । तया तस्स नेत्ताहितो मोत्तिआइं पडताइं दट्ठण मोत्तिअलोहपिसायगहिओ तं सिग्धं गिहतरं नेइ । नियकिंकरं करसण्णाए कहेइ - "एयं उवरितलंमि नएहि" ॐ सो किंकरो तं उवरि नयइ, किवणसेट्ठी पच्छा उवरिं गच्चा तं जिणरक्खिरं बलाओ 16 सत्तमभूमितले नेऊण एगाए मंजूसाए पक्खिवेइ । सो तत्थ थिओ चितेइ - 'अहुणा किं कज्जं ? कूरो सेट्ठी दीसइ, मोत्तिअलोहेण हं एत्थ पक्खित्तो, अओ नीसरणं कहं संभवेज्जा ? मम बंधुस्स 2 मरणकिच्चं कहं काहामि ?' एवं रुयंतो मंजूसाए थिओ अत्थि । किवणसेट्ठी वि 3 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy