SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ -AAPE - मम पुत्ताणं पुण्णं होस्सइ तया सोहणं होही' इच्चाइवियारेण अप्पाणं थिरीकुणंतो ? पंचपरमिट्ठिमंतं झायंतो गिहे गओ, भज्जाए वि सव्वं कहिअं । सा पुत्तवियोगेण र मुच्छिआ, पुणरवि चेयणं पत्ता सेट्ठिणा धम्मोवएसदाणेण आसासिआ । उत्तं च जं "भाविणो भावा नन्नहा हुंति, तम्हा सोएण अलं, धम्मपराणं सएव सोहणं D होइ" एवं कहिऊण दुण्णि धम्माराहणतल्लिच्छा जाया ।। सो चंडालो जिणदासस्स दोण्णि पुत्ते गहित्ता वहट्ठाणे समागओ । पुत्तेहिं जे मोयगा भक्खिया, तेसु भवियव्वयाजोगेण रज्जफलदाइलड्डुओ जिटेण जिणदत्तेण " भक्खिओ, अवरो लड्डुओ लहुएण जिणरक्खिएण भक्खिओ । मग्गे गच्छंता ते १ - वियारंति - "किं विणावराहेण अम्हे ठक्कुरेण वहत्थं चंडालाय अप्पिआ । रुयंता १ दुण्णि गच्छन्ति, तया लहुस्स जिणरक्खिअस्स अच्छीहिंतो मोत्तिआइ गलति । मोत्तिआई पडताई दलूण अच्छेरजुत्तो सो नियवत्थे ताई गिण्हइ। सो उ चंडालो ताणं पुत्ताणं कहेइ - "तुम्हाणं वहत्थं ठक्कुरेण हं आदिट्ठो, तुम्हे नियइट्ठदेवं सुमरेह" । जिट्ठो कहेइ - "निरवराहाणं मारणेण किं पयोयणं ठक्कुरस्स? तस्स कोवि अवराहो न अम्हेहिं कओ?" रुयंते निरवराहिणो ते दट्ठण चण्डालस्स वि हिययंमि दया जाया । सो एवं चिंतेइ – 'हं पराहीणो आदिट्ठकज्जकरो किं कुणेमि ? बालगवहपावाओ दुग्गइं गच्छिस्सामि, जइ वहं न करिस्सामि तया ठकुरो मं पि हणिस्सइ' । जया घायकरणपउत्तस्स तस्स असी बालगाणं पुण्णप्पहावेण . न चलेइ, तया सो पाऊब्भूयदयापरिणामो ताणं कहेइ - "तुम्हे जइ मम वयणं 3 अंगीकरिस्सह, तो तुज्झे न हणिस्सामि" । तेहिं उत्तं "किं तं?" चंडालो कहेइ - ९ "इओ सिग्घं जइ गच्छिज्जाह, कयावि य एअस्सि गामे न आगच्छिज्जाह तो ३. तुम्हे न हणिस्सामि" । तस्स वयणं अंगीकरिअ उवयारत्थं कइवयमोत्तियाई 6. दाऊण ते जिणदत्त-जिणरक्खिया तओ सिग्धं निग्गया अडविं च पत्ता । तया , • जिणदत्तो सोलसवासिओ, जिणरक्खिओ तेरहवासिओ अहेसि । अडविं गच्छंता D ते दोण्णि तओ गामाओ बहुदूरं जाव निग्गया । तत्थसंझाए अणेगसावयगणभीसणाए अडवीए कासइ महारुक्खस्स 2 अहमि थिआ वियारन्ति - 'एयंमि रण्णे रत्तिं कहं नेस्सामो ? समीवत्थो कोवि . गामो न दीसइ । तओ एत्थ तरुस्स अहे वसणं वरं' । जिणदत्तेण जिणरक्खिओ उत्तो - "अम्हाणं सह सुवणं न जुत्तं, जओ अणेगकूरपाणिगणभीसणा एसा ८ अडवी अस्थि । तओ अहं जग्गिस्सामि, तुं अईव गिलाणो सि, तेण पुव्वं 3 १०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy