________________
-RAANAA
पुत्ताणं देमि ? अहवा पुण्णविहीणाणं अम्हाणं तेहिं किं ? परुवयारत्थं कस्स वि दिज्जइ तया सोहणं । अहुणा मज्झोवरि गामठक्कुरस्स महोवयारो अत्थि, तेण
वासाय घरं पि दिण्णं तस्स किवाए हट्टं मंडिय कयविक्कयं कुणंतो हं धणं पि 2 किंचि लहीअ, तम्हा गामठक्कुरस्स देमि' त्ति वियारिअ भज्जं कहेइ - "अज्ज
दुण्णि लड्डए सुगंधजुत्ते निम्मवेहि । तेसु लड्डएसु इमेसि दुण्हं लयापण्णाणं चुण्णं भिन्न भिन्नं पक्खिवेज्जाहि, जेण ठक्कुरस्स पुत्तदुगस्स दिज्जइरे" एवं कहिऊण लयापण्णाणं चुण्णदुगं दाऊणं कज्जत्थं निग्गओ ।
जिणमईए चिंतिअं - 'मम पुत्तेहिं कयावि मोयगा न भक्खिया, तेण पुत्ताणं भक्खणत्थं अहिगं करोमि'त्ति चिंतिऊण चउरो लड्डुआ निम्मविआ । दुण्णि ओसहिसंजुत्ता, दोण्णि य ओसहिविहीणा कया । ओसहिजुत्ता मोयगा नीसरणीए उवरि ठविआ, ओसहिहीणा नीसरणीए अहमि रक्खिआ । मज्झण्हकाले दुण्णि पुत्ता जया पाढसालाओ समागया, तया ताणं माया हट्टे कयविक्कयं कुणंती थिआ अत्थि । बुहुक्खिआ ते पुत्ता नीसरणीए उवरिं गया तेहिं दिट्ठा ते लड्डआ। तेहिं पुण्णप्पहावेण ओसहिसहियं एगमेगं भक्खिऊण गया पाढसालं ।।
तयणंतरं सेट्ठी वि घरे समागओ, कंचि कालं ठिच्चा नीसरणीए अहंमि ठविए दुण्णि मोयगे गहिऊण ठक्कुरस्स अप्पणत्थं गओ । ठक्कुरस्स समीवे गच्चा कहेइ - "सिरिमंतस्स अप्पणत्थं लड्डअदुगं गहिऊण समागओ म्हि । इमा लड्डुआ सप्पहावा संति, न उ सामन्ना। एगस्स भक्खणे सत्तदिणंते रज्जं लहेज्ज, अवरस्स भक्खणे जया सो रोवेइ, तया तस्स नेत्ताहिंतो मोत्तिआई झरंति, जओ ओसहिमिस्सिया मोयणा एरिसा पहावसहिया संति, नन्नहा मम वयणं सिया"। तओ ठक्कुरेण ते दुण्णि मोयगा पुत्ताणं भक्खणटुं दिण्णा, भक्खणाणंतरं दुण्णि पुत्ता ताडिया, कस्स वि अच्छीहितो मोत्तिआई न निग्गयाई ।।
रुट्ठो ठक्कुरो जिणदासं कहेइ - "तए मम पुत्ताणं ताडणाय एवं कयं, ततो तव दुण्णि पुत्तो हणिस्सामि" इअ कहिऊण तेण पाढसालाओ जिणदासस्स दुवे पुत्ता बोल्लाविअ वहत्थं चंडालस्स अप्पिआ । कहियं च - "हे चंडाल ! इमे हणिज्जसु, अन्नह तुमंपि हणिस्सामि" । चंडालो जिणदासस्स दुण्णि पुत्ते घेत्तूण वहाइ गओ । जिणदासो वि चिंतेइ - 'किं रिसीणं वयणं असच्चं जायं? अहवा
निब्भग्गयाए मम एवं जायं ? किं करोमि ? ममं निमित्तेण पुत्ताणं वहो जाओ। 2 कं सरणं गच्छामि ? दुक्खिअस्स मज्झ धम्मो एव सरणं, जइ सरणरहियस्स र
१०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org