SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ -LAANARowLMAANARO-AAA9- ९ सेट्ठिणा चिंतिअं - "तेण जिणदासेण मोयगगहणे निसिद्ध वि मए बलाओ दिण्णा, ? तेण तस्स महप्पस्स दुहदाणनिमित्तं हं जाओ । किं करोमि ? तंमि विहाया रुट्ठो - * अत्थि, तेण दइवविवरीए अणुकूलं पि विवरीयं जायइ । अलं चिंताए । जं भावि कर 2 तमवस्सं होही' इअ चितंतो निच्चितो जाओ । ठक्कुरस्स गामे वसंतो सेट्ठी जिणदासो एगया वासासु गामंतरे गओ । D संझाए पच्छा वलंतस्स तस्स मग्गे नई आगच्छइ, जलपूरभरिअनइं उत्तरिउं । अचयंतो राईए नइतडत्थिअं रुक्खमारूढो । तत्थ भारंडपक्खिणो निवसंति । ते व P केरिसा ? एगोयरा पिहग्गीवा, तिपया मच्चभासिणो । भारंडपक्खिणो तेसिं, मिई भिन्नफलेच्छणे ॥२॥ तत्थ एगो बालभारंडो नियपियरं पुच्छइ "हे पिअ ! अज्ज किंपि अपुव्वं 4 * कहं कहिज्जसु ?" वुड्डभारंडेण वुत्तं - हे पुत्त ! बहुवरिसाओ पुव्वं एत्थ केई का मुणिणो समागया । इमस्स रुक्खस्स हेट्ठम्मि राईए थिआणं तेसिं विविहजोगदव्ववत्ताओ जायाओ। एगेण मुणिणा कहियं - "जयंमि रयणमणिमंतोसहीणं पहावो दीसइ। तत्थ ओसहिप्पभावदंसणत्थं उत्तं - एअस्स तरुस्स हेट्ठम्मि जा दुण्णि (T लयाओ निग्गयाओ, ताणं अतिप्पभावो अत्थि । एगलयापण्णभक्खणेण अच्छीहितो जया अंसूणि पडंति, तया ताई मुत्तिआई जायंति । बीयलयापण्णभक्खणेण सत्तदिणमझे तस्स रज्जं संभवेज्जा । एवं इमाओ लयाओ पहावसहिया हवंति," त्ति" । इच्चाइकहं कुणंताणं भारंडपक्खीणं मुहाओ जिणदासेण वि वट्टा इमा सुआ। तओ जाए पभाए तरुत्तो उत्तरिअ, तासिं लयाणं पण्णाइं घेत्तूणं अप्पीभूयतोयं नई समुत्तरिऊण गेहे समागओ । एगया जिणदासेण चिंतिअं - 'पुव्वबद्धकम्मवसेण सव्विड्डी मम नट्ठा। X पुव्वभवे खंडखंडेण दाणं दिण्णं, तेण एवं संजाय । एण्हि किं करोमि ? एत्थ गामे जिणिंदमंदिरं पि नत्थि, गुरुणो समागमणं पि नत्थि, तओ कहं सम्म धम्माराहणं संजायइ ? तुच्छो इमो गामो, संतपुरिसाणं संगमो वि न लब्भइ' इच्चाई चिंतंतो सेट्ठी जहसत्तिं दीणाइजणे उद्धरंतो, हिययंमि पंचपरमेट्ठिमंतं झायंतो नियकुडुंबस्सावि धम्ममुवदिसंतो कालं गमेइ । एगया सेट्ठी चिंतेइ - ‘सप्पहावाणं लयापण्णाणं किं किज्जइ ? किं १०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy