________________
--AAPA,
कट्ठिहाराणं उत्तं - "मम पासे मोयागचउक्कं अत्थि, अन्नं किंपि न" । तेहिं सव्वे ? मोयगा गहीआ । जिणदासो अग्गे गच्छइ । मग्गे फलेहिं निव्वहंतो कम्मिवि ८ ठक्कुरगामे आगच्छइ । तत्थ नियवासजोग्गठाणं दट्टण गामठक्कुरस्साऽऽएसं लहित्ता क वासं करिसु, एगं च हट्टिगं मंडिऊण घय-तिल्ल-लोट्टाइविक्कयववहारेण सो ववहरइ ।
जया समीवगामेसु विक्कयत्थं गच्छइ, तया हट्टं भज्जा चलावेइ । ते दुण्णि बाला D तत्थ गामे पाढसालाए पढणत्थं गच्छंति, एवं ताणं कइवयदिणाई निव्विग्घेण T गच्छंति ।
ते उ कट्ठिहारा सेट्ठिस्स पासाओ मोयगचउक्कं अवहरित्ता नयरं पत्ता । र निभग्गयाए वियारिअं - 'एएहिं मोयगेहिं कहं निव्वाहो होस्सइ ? जइ विक्केमो तया सोहणं । जओ बहुदव्वं होस्सइ, तेण पंच छ दिणाणि जाव कुडुंबनिव्वाहो भविस्सइ' । एवं वियारिअ कन्दविअस्स हट्टे विक्केउं गया। कन्दविएण सरससुगंधजुत्ते मोयगे दट्ठण रुप्पयगदुगं दाऊण मोयगा गहिया ।
बीयदिणे धम्मदाससेट्ठिघरे पच्चूसे बालगा बुभुक्खिआ संजाया। भोयणत्थं सरसं भोज्जं अन्नं न, तओ सेट्ठी कम्मकरं कन्दविअहट्टे पक्कन्नत्थं पेसेइ । सो वि तस्स चिय हट्टे गच्चा सरसं पक्कन्नं मग्गेइ । सो कन्दविओ रुप्पयगदुगेण दुण्णि मोयगे अप्पेइ । सो किंकरो गहिऊण सेट्ठिस्स अप्पेइ । नियमोयगे दट्ठण एगो खंडीकओ, मज्झमि रयणमेगं दिटुं, बीओ वि भग्गो, तत्थ वि एगं रयणं लद्धं । रयणदुगं पासित्ता सेट्ठिणा वियारिअं - 'ते च्चिय मोयगा, जे रयणजुयमोयगा चउरो जिणदासस्स अप्पिआ, कहं कन्दवियपासे समागया ? कहं दुण्णि ? किं वा सेट्ठिणा विक्किया ?', तओ निण्णयत्थं पुणरवि किंकरं कहेइ - "जावंता मोयगा कन्दविअस्स हट्टे संति, तावंते मोयगे गहिऊण समागंतव्वं" । किंकरो तत्थ गंतूण कंदवियस्स पासंमि मग्गेइ - "जावंता लड्डुआ सिया, तावंते सव्वे देहि, जओ सेट्ठिणो रुइया" । कंदविओ कहेइ "दुण्णि चिय मम पासे संति?"। तेण गहिऊण सेट्ठिणो अप्पिआ । तम्मज्ञहितो वि दुण्णि रयणाई निग्गयाइं । सेट्ठिणा चिंतिअं - "कंदविअस्स पासे कहं एए समागया ?" । तन्निण्णयत्थं कंदविओ बोल्लाविओ पुट्ठो य । तेण कहियं - "मए निम्मविया" । सक्कोहं पुट्ठो - "सच्चं निवेएसु, अन्नहा दंडिस्सं" । तया सच्चमुत्तं कट्ठिहाराहिंतो
गहिया। तओ सेट्ठिणा किंकरमहत्तमं पेसिअ ते कट्ठिहारा आहूया। किंचि भयं 2 दंसिऊणं पुट्ठा, तेहिं सच्चं कहिअं - "कंपि वाणिअं लुटिऊण गहिय' त्ति । ९
LOOD
wr-2
0
.
१०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org