________________
९ स तंमि नयरे महाराया जाओ । नियबंधुगवेसणत्थं सव्वत्थ चरपुरिसा पेसिआ, ? - कत्थवि य तस्स पउत्ती न उवलद्धा । अओ सएव बंधुदुक्खेण दुहिओ कटेण दिवसे नेइ ।
इयरो किवणसेट्ठिगेहे विविहताडणाई सहंतो उवरियमभूमियले थिओ कहंपि कटेणं दिणाइं गमेइ । तस्स सेट्ठिस्स एगो कोढियपुत्तो अत्थि, सो जम्माओ रोगी अस्थि । तेण सो किवणसेट्ठी तं भूमिघरे रक्खेइ । लोए कहेइ - "मम पुत्तो
अईव रूववंतो अत्थि । तस्सुवरि कस्स वि दिट्ठिदोसो न लगेज्जा, तेण भूमिघरे Pठविओ अत्थि" । तस्स रूववण्णणं सोच्चा पउरजणा सव्वे पसंसंति । एवं तस्सा Pसेट्ठिस्स रूववत्तं सोऊण समीवनयरनिवासी रयणसेट्ठी नियकन्ना-सीलवईदाणाय है तं किवणसिट्ठि पत्थेइ । सो अईवग्गहेण अंगीकरेइ । वेसाहसुद्धस्स तइयाए ।
विवाहदिणं निण्णीयं । सो किवणसेट्ठी विआरेइ - 'अहुणा किं करोमि ? कोढियपुत्तस्स मुहं कहं जणाणं दंसेमि ? अहवा अलं चिंताए, एसो मोत्तिअझरओ बालो अत्थि, एस च्चिय मम पुत्तस्स ठाणे विवाहिज्जइ, पच्छा सव्वं सोहणं होही' ।
एवं चिंतिऊण मंजूसाए थिअं तं मोत्तिअझरं कहेइ - "तुं मम पुत्तत्थं सीलवईकन्नं परिणेऊण अप्पिस्ससि तया हं तुम मुंचिस्सामि" । तेण कहिअं - तीए कन्नाए जीवणं अहं कयावि मलिणं न करिस्सामि । एआरिसअकिच्चकरणेण मम मोअणेच्छावि नत्थि" । तया किवणसेट्ठी कहेइ - "जइ एवं न करिस्सासि तया इओ छुट्टणेच्छा तुमए न कायव्वा । निरत्थयं अट्टज्झाणेण किं मरसि ? मरणपज्झंतं एत्थ मंजूसाए ठविस्सामि, अहिययरं च वेयणं करिस्सामि" । एवं सोऊण मरणभएण तेण मोत्तिअज्झरेण चिंतिअं - "किं करोमि ? जं भावि तं अन्नहा न होइ । तीए कन्नाए एरिसा भवियव्वया, तेण एरिसो पसंगो उवट्ठिओ। d अओ अहुणा एअस्स वयणस्स अंगीकरणं चिय वरं । पच्छा जहोइयं करिस्सामि' । एवं विआरिऊण किवणसेट्ठिस्स उत्तं - "अहं परिणेऊण तव पुत्तस्स कन्नं दाहामि, तुमए वि नियवयणं सम्मं पालियव्वं" । एवं सोऊण किवणसेट्ठी परितुट्ठो । घरंमि विवाहमहूसवो वि पारंभिओ ।
___ नरिंदग्गे गच्चा नियपुत्तविवाहकरणत्थं पाहुडं दाऊण अलंकारजुत्तहत्थि- १) तुरंग-रहाइ-सव्वविवाहुवक्खरं गिण्हित्ता घरंमि समागओ। पत्थाणदिणे हत्थिरयणे तं मोत्तिअझरगं उववेसिअ, नियकोढियपुत्तं च वसणढक्किअरहे आरोवित्ता नयरमज्झेण
१११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org