SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ नर्म महाजनानाम् मुनिरत्नकीर्तिविजयः कश्चिद् नूलो महत्त्वाकाङ्क्षी च कविः ओस्कारवाईल्डमहोदयाय स्वकीयं दुःखनिवेदनं कृतवान् - "विवेचका मामुपेक्षन्ते । मामुपलक्ष्य कश्चित् कूटप्रबन्धोप्यायोजितोऽस्ति-मौनरूपेण कूटप्रबन्धः ! किमत्र कर्तव्यं मया ?' इति । तस्मिन् कूटप्रबन्धे भवानपि सम्मीलितो भवतु । नाऽस्त्यन्यः कोऽप्युपायः । - ओस्कारवाईल्डमहोदय उक्तवान् । एकदा ओस्कारवाईल्डमहोदयः स्वनिर्मितस्य नाटकस्य प्रथमां प्रस्तुति निरीक्ष्याऽऽगतः । वयस्यः कश्चित् पृष्टवान् - किं भोः ! मञ्चनं सफलं वा जातम् ? आम्, मञ्चनं तु सफलमेवाऽऽसीत् किन्तु प्रेक्षका निष्फला जाताः ! - निष्फलतां गतं नाटकमभिप्रेत्य ओस्कारमहोदयः स्पष्टतां कृतवान् । (३) हिटलरो यदा कदाचिद् ज्योतिषिकाणामभिप्रायमपि पृच्छति स्म । एकदा 'रिच'महोदयं स पृष्टवान् - 'मम मृत्युः कदा भविष्यति ?' 'भवान 'ज्यु'जातीयानामुत्सवदिने मरिष्यति ।' 'एवं खलु ? कः स उत्सवः ?' 'तदहं न जानामि, किन्तु यदा भवतो मृत्युभविष्यति तद्दिनेऽवश्यमेव 'ज्यु'जातीयानामुत्सवः स्यात्' - इत्युक्तवान् रिचमहोदयः । ९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy