________________
र पुनः
(पवनध्वनिः श्रूयते) पुर्नुकुमार, पुर्नुकुमार, अन्तकाले तव 1, दर्शनमिच्छामि। गच्छामि न पुनरागमनं शक्यम् । दुष्करो मार्गः । अतीव क्लान्तोऽहम् । अहो तत्र किं दृश्यते ? सिकतादुर्गमध्ये किञ्चिद् वस्त्रं पश्यामि । अतिपरिचितः वस्त्रखण्ड: दृश्यते । मम प्रियायाः वस्त्रम् । सिकतां दूरीकृत्य पश्यामि । (तथा करोति) ससइ ! त्वम् ! इदं किम् अभवत् ? वद ! त्वं किमर्थं न वदसि ? अहो मां त्यक्त्वा गता सा । ससइ, ससइ ! न जीवाम्यहम् । त्वमत्र किमर्थमागता ? ओ दुर्दैव ! कस्याऽपराधस्य दण्डं ददासि ! मह्यम् ? अहमपि त्वया सह आगच्छामि । ससइ ! ससइ प्रतीक्षस्व । ससइ, ससइ, अहम् आगच्छामि । (वातध्वनिः श्रूयते)
दृश्यम् (११)
(दृश्यपरिवर्तनसूचनार्थं संगीतम्) . रजकः अहो कुत्र गता सा । पुत्रि कुत्र असि त्वम् ? रजकी तत्र पर्वताग्रे किञ्चिद् दृश्यते । रजकः अहं पश्यामि । अहो महाननर्थो जातः । लुप्तमस्माकं जीवनधनम् ।
अस्माकं सर्वं नष्टम् । मन्ये अतीव श्रमेण पिपासया, क्षुधा च मरुभूमौ सा स्वर्गमार्ग प्रयाता । तां मृतां दृष्ट्वा सोऽपि शोकाकुलः भूत्वा
प्राणानत्यजत् । रजकी धन्यः अन्योन्यस्य प्रणयभावः । अधुना अहम् अत्रैव स्थित्वा मम
पुत्री स्मृत्वा शेषजीवनं व्यतीतं करिष्यामि ।। रजकः अहमपि त्वया सह अत्र स्थित्वा जीवनं व्यतीतं करिष्यामि ।
- कलावान् धनवान् विद्वान् क्रियावान् धनमानवान् । - नृपस्तपस्वी दाता च स्वतुल्यं सहते न हि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org