SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ सन्तापादिदुर्भावान् चाऽपि त्यजन्ति स्म । , पूर्वकालेऽपि मरणं तु भवति स्मैव, किन्त्वेतादृशानीयन्ति च मरणानि न भवन्ति स्म । अद्य तु मृत्युः कस्मिन्नपि क्षणे आगच्छति । पञ्चक्षणपूर्वं येन यन्मित्रेण सह भक्षितं मीलितमटितं च स मृत इति बहुशः श्रुतमनुभूतं चाऽस्माभिः | अपघात (Accident) विस्फोट (Bomb blast) वध-आत्मघात इति दुर्घटना: प्रतिदिनं भवन्ति, न तत्रैको जनोऽपि तु बहवो जना म्रियन्ते । एवमद्य मरणं तु सहजमस्ति । ततो जनो म्रियते तत्र नाऽऽश्चर्यं किन्तु कया रीत्या जनो मृतस्तत्रैवाऽऽश्चर्यमस्ति । अद्य प्रायो जना उद्वेगं क्लेशं सन्तापं च कुर्वन्तो म्रियन्ते, केचिद् रुदन्तः, केचिद् गृहचिन्तां कुर्वन्तः केचित् परनिन्दायां रममाणा:, केचिद् वार्तालापं कुर्वन्तः, केचिद् युद्धं कुर्वन्तः केचित्तु शयाना एव म्रियन्ते, किन्तु केचिद् विरलजना एव हसन्तः स्वस्थ - प्रसन्नचित्तपूर्वकं धर्माराधनं च कुर्वन्तो प्राणान् मुञ्चन्ति । यथा गृहजनाः सस्नेहमागच्छतामतिथीनां स्वागतं कुर्वन्ति तथैव ये जना मृत्युभयं विहाय सबलं सादरं च हसन्तो मृत्योः स्वागतीकर्तुं सन्मुखं चलन्ति, तेषामेव मरणं श्रेष्ठम् । ते एव जनाः प्रशंसनीयाः सन्ति, येषां मृत्योः पश्चाद् 'अस्य जननमपि सफलं मरणं चाऽपि सार्थक" मिति वर्ण्यते । विकटपरिस्थित्यां तीव्रवेदनायां च सत्यामपि यस्य चित्ते न क्लेशादयः स्युः, प्रसन्नतापूर्वकं व्यवहरेद् य:, मनसि केवलं प्रभुनाम रमेत, गृहचिन्ताया भारो न विद्येत, सर्वजीवान् प्रति समभावो वर्तेत, एतस्यास्तीव्रपीडाया मुक्तिर्भवेदिति चिन्ता मनसि न स्यात्, मृत्योर्भयमपि न वर्तेत, यस्य ग्रहणकाले यमराजोऽपि लघुतामनुभवेत् तस्य जनस्य मृत्युरपि महोत्सवो जायते । तादृशस्य जनस्य मृत्योः पश्चात् शोकोऽपि न करणीयः । यत एष त्वानन्दक्षणोऽस्ति । 44 सामान्यतो मृत्युर्दुःखदाऽशुभघटना चाऽस्तीति जनैर्वर्ण्यते दृश्यते च, सर्वत्र मृत्युरशुभो भयङ्करश्चेति वर्णितम् । किन्तु श्लोकेऽस्मिन् ज्ञानिभगवता"मरणमपि सुखद-मङ्गलक्षणरूपेण वर्णितम् । ये जनाः समाधिभावेन मृतास्तेषां मरणमुत्तमं तथा तेषां कृते शोक उद्वेगश्च न करणीय" इति कथितम् । जिनशासनस्य लोकोत्तरता महत्ता चाऽत्रैवाऽस्ति यद्, अत्र मरणमपि प्रशस्यं समादरणीयं च यतो १. यैः समं क्रीडिता ये च भृशमीडिताः, यै: सहाऽकृष्महि प्रीतिवादम् । तान् जनान् वीक्ष्य बत भस्मभूयङ्गतान्निर्विशङ्काः स्म इति धिक् प्रमादम् ॥ Jain Education International २० For Private & Personal Use Only (शान्तसुधारसकाव्यम्) www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy