SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ AARAre MJAM श्रीकर्पटहेटक(कापरड)तीर्थस्थापनं तज्जीर्णोद्धार __ - अज्ञातनामा विद्वान् यामाश्रित्य परब्रह्म संसारे सम्प्रवर्तते ।। तां शब्दरूपां सर्वेषामाप्तां शक्तिं नमाम्यहम् ॥ अस्ति खलु समस्तजनताजनजेगीयमानामरलोकलोचनचकोरीपेपीयमानयशश्चन्द्रचन्द्रिकाधवलीकृतदिगन्त-दिगन्तरागतानेकजनसम्मर्दसमर्दितविमलशीतलसुगन्धितरम्यमार्ग-मार्गगतानेकसुधाधवलितप्रासादप्रसारप्रहसितगिरीशगिरिप्रकाशसततमङ्गलगीतध्वनिध्वनितगव्यूतिरनेकविधभोगसम्भोगभावितभोगिजनमण्डिता कर्पटहेटक(कापरडा) नाम नगरी । तस्यामनेकानेकनमल्लोकमौलिमालामणिप्रभापिञ्जरितचरणनखमयूखः कोऽपि । निजजगत्पावनपुण्यचरितप्रभावभयचकितपिहितद्वारामरावतीविहरणलालसालालायितमानस-मानसवासविरतिप्रकाशपर्याप्तकलरवाहूतामराङ्गनाभिनन्दितनन्दनवनभोगभावनाभावितमानसराजहंस-राजहंसकृतावासानेकतरुणगणिकागणसङ्गीतस्वादुचपलचित्तामरेन्द्रजनितभीतिरसारसंसारविरतचित्तो यती। स चाऽनुक्षणं क्षणप्रभेव चञ्चलताचञ्चलितजीवनजातं मन्यमानोऽनारतजैनागमाभ्यासविमलीकृतस्वान्तः स्वान्ते सावधानतया जिनेश्वरमेवाऽऽराधयन् प्रतिवसति स्म । तमेकदा राजद्राजन्यशिरःशेखरीभूतामूल्यरत्न-रत्नजालच्छायासञ्जातप्रकाशप्रभव-प्रसरितविमलचन्द्रप्रभापटल-चरणनखमण्डलयोधपुरावनीमहेन्द्रसंस्थापितो जयतारणप्रान्तीयाध्यक्षकर्मणि कर्मकुशलतासमाराधितराजचित्तप्रसादो निजसद्धीगणावधीरितसकलराजपुरुषो भण्डारी-भाणाजीत्याख्याप्रख्यातभुवनः १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy