________________
बालगीतम् Va. शब्दधातुरूपाण्यवगच्छ
बालगीतमा
डॉ. आचार्य रामकिशोरमिश्रः
बालक एको द्वौ च दानवौ राक्षसाश्च बहुवचने सन्ति । विष्णुं शिवौ ब्रह्मणो हस्तान् भक्ता भक्त्या विलोकयन्ति । गुप्त्या खड्गाभ्यां च सायकैः शत्रुभ्यः स्वात्मानं रक्ष ।
पुत्र ! शब्दरूपाण्यवगच्छ ॥१॥ स्वले मातृभ्यां च पितृभ्यः शब्दान् ज्ञातुं वचनं देहि । खलाच्च चौराभ्यां दुष्टेभ्यः स्वं त्रातुं मे समीपमेहि । बुधस्य जनयोर्लोकानां च ज्ञाने फलयोः कर्मसु गच्छ ।
पुत्र ! शब्दरूपाण्यवगच्छ ॥२॥ इत्थं सप्तविभक्तिषु ज्ञात्वा शब्दस्वरूपं लोके व्यवहर । बालक ! पितरौ ! मानवाः ! अहो ! सम्बोधनरूपाणि त्वं स्मर । अधुना धातुरुपज्ञानार्थं कक्षे कविं स्वपितरं गच्छ ।
पुत्र ! धातुरूपाण्यवगच्छ ॥३॥ एहि पुत्र ! आसन्यामुपविश, धातोर्दश हि लकाराः सन्ति । पठति पठतः पठन्ति लटि भोरन्यपुरुषरूपाणि भवन्ति । किं पश्यसि मां ? युवां न पठथः, पुस्तकैश्च सह यूयं गच्छथ ।
सुत ! मध्यमरूपाण्यवगच्छ ॥४॥ - अध्यापयामि त्वामावां पुनरिदं लिखावस्ततः पठामः ।
इत्युत्तमपुरुषस्य क्रियायां रूपं ज्ञात्वा हृदि च धरामः । Lum. मत्तः शिक्षकाच्च त्वं सर्वं व्याकरणं साहित्यमधीष्ठ ।
पुत्र ! धातुरूपं जानीच ॥५॥
२९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१
N
a
aun नेकड़ा (बागपत) 3. प्रीरामपुरम्,
JMA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org