________________
असहिष्णुता च स्वार्थित्वं, क्षुद्रतैवाऽस्त्यहो ! किल । अशक्यकार्यारम्भित्वं तद्रूपं हास्यकारकम् तथा महत्त्वस्याऽऽकाङ्क्षा, प्रपीडनमेव च । कलिः केलिप्रियत्वं च द्रोहः, सर्वं नु क्षुद्रता ઉશો कलङ्कदानं द्वेषेण परमर्मप्रकाशनम् । आपत्काले च मित्राणां परित्यागोऽपि क्षुद्रता
રો किं बहूक्तेन ? संक्षेपात् कथ्यते यदि वस्तुतः । सर्वेषामपि दोषाणां क्षुद्रता मूलमस्ति भोः ! કરી क्षद्रता यत्र तत्र स्याच्चापल्यं हठवादिता । अगाम्भीर्यं बालिशता स्वैराचारित्वमप्यहो !
॥१४॥ शास्त्रेषु कथितं चैवं क्षुद्रताविषये किल । भवाभिनन्दिनामाद्यं लक्षणं क्षुद्रता ननु
॥१५॥ यो भवभ्रमणेनैव मोदते नितरामसौ । भवाभिनन्दी स्यान्मोक्ष-द्वेषी चाऽपीति विश्रुतम् ૨૬ો मोक्षं च मोक्षमार्गं च मन्यते बहु यो जनः । संसारद्वेष्यसौ धीमान् मोक्षानन्दीति गीयते क्षुद्राणां क्षुद्रतायाश्च साम्राज्यमधुना परम् । व्याप्तं सर्वत्र भुवने गुणहारि भयङ्करम्
૨૮ रक्षणीयो निजात्माऽत्र गुणापेक्षिजनैर्बत ! । स्वल्पं च यद् गुणधनं रक्ष्यमेव प्रयत्नतः
ઉs अक्षुद्रो भव भो आत्मन् ! यदीच्छस्यात्मनो हितम् । गाम्भीयौदार्यधैर्यादि-गुणस्थैर्यं कुरुष्व च
૨૦ भवभ्रान्तेरसि श्रान्तो-ऽपेक्षसे मोक्षमेव चेत् । तदा क्षुद्रत्वदोषाय देहि शीघ्रं जलाञ्जलिम् તારો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org