SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ सिंहासनं समधिरुह्य हि भव्यजीवान् सद्देशनां दिशति के सरिणीव यस्मिन् । संसेवनाय नु मृगा अभियान्ति श्रोतुं तं वीतकर्मकलुषं जिनमानमामि ॥५॥ भासां चयैः परिवृतो ननु चन्द्रमाः किं सम्यग्दृशां प्रमददो नु चकोरकाणाम् । एवं वितर्कणमिह प्रविलोक्य यं स्यात् तं वीतजन्ममरणं शरणं श्रयामि ॥६॥ साम्राज्यमत्र जगति निखिलाप्तपुंषु प्राज्यं तवेति दिवि घोषणमादधानः ।। यस्मिन् क्षितौ विहरतीह नु दुन्दुभिः किं . तं वीतभीतिनिकुरम्बमिनं नमामि ॥७॥ पुण्यर्द्धिकस्य भुवने किमुतोर्ध्वमूर्ध्वं प्रौढप्रभावप्रसरप्रथयित्री मूर्ध्नि । छत्रत्रयी क्रमवती कलितेव यस्य तं वीतपापपटलं हृदि धारयामि ॥८॥ एवं चमत्कृतिकरी खलु प्रातिहार्यलक्ष्मी विलोक्य वितथाभिनिवेशिनोऽपि । चित्रीयिता विततनेत्रपुटा हि यस्य तं वीतदोषविसरं विभुमाश्रयामि ॥९॥ [कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितस्य वीतरागस्तवस्य पञ्चमं प्रकाशमनुसृत्य कृतैषा वीतरागस्तुतिः ॥] - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy