________________
सिंहासनं समधिरुह्य हि भव्यजीवान् सद्देशनां दिशति के सरिणीव यस्मिन् । संसेवनाय नु मृगा अभियान्ति श्रोतुं तं वीतकर्मकलुषं जिनमानमामि ॥५॥
भासां चयैः परिवृतो ननु चन्द्रमाः किं सम्यग्दृशां प्रमददो नु चकोरकाणाम् । एवं वितर्कणमिह प्रविलोक्य यं स्यात्
तं वीतजन्ममरणं शरणं श्रयामि ॥६॥ साम्राज्यमत्र जगति निखिलाप्तपुंषु प्राज्यं तवेति दिवि घोषणमादधानः ।। यस्मिन् क्षितौ विहरतीह नु दुन्दुभिः किं . तं वीतभीतिनिकुरम्बमिनं नमामि ॥७॥
पुण्यर्द्धिकस्य भुवने किमुतोर्ध्वमूर्ध्वं प्रौढप्रभावप्रसरप्रथयित्री मूर्ध्नि । छत्रत्रयी क्रमवती कलितेव यस्य तं वीतपापपटलं हृदि धारयामि ॥८॥
एवं चमत्कृतिकरी खलु प्रातिहार्यलक्ष्मी विलोक्य वितथाभिनिवेशिनोऽपि । चित्रीयिता विततनेत्रपुटा हि यस्य तं वीतदोषविसरं विभुमाश्रयामि ॥९॥
[कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितस्य वीतरागस्तवस्य
पञ्चमं प्रकाशमनुसृत्य कृतैषा वीतरागस्तुतिः ॥]
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org