SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ र श्रीवी अष्टप्रातिहार्योल्लसितश्रीवीतरागस्तुतिः - मुनिकल्याणकीर्तिविजयः गायन्निवालिविरुतैः प्रचलदिः पत्रैनृत्यन्निवाऽपि मुदितो ननु चैत्यवृक्षः । रक्तोऽपि यस्य गुणरागितयेव भाति । तं वीतराग-वृजिनं जिनपं नमामि ॥१॥ आ-योजनं सुमनसो विपरीतवृन्ताः यत्पुण्यतः क्लमकणं न समाप्नुवानाः । यद्देशनाभुवि सदा विकिरन्ति देवाः तं वीतकल्मषचयं मुनिपं स्मरामि ॥२॥ यदिव्यवाचमिह मालवकैशिकीतिसद्ग्राम-रागकलितां सुपवित्रीभूताम् । हृष्टा मृगाः श्रवणतो तु पिबन्ति मुग्धा तं वीतरोषधिषणं शमिनं नमामि ॥३॥ यत्पार्श्वयोर्विधुमयूखसिता चकास्ति सच्चामरावलिरतीव सुवर्णरम्या । हंसालिरेव नु मुखाम्बुजसेवनाय तं वीतमोहमनघं हृदये दधामि ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy