SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ কল্পাঞ্চজন্ধাক্কাঙক্ষানুষ্কঞ্চামড়াঙ্কক্কক্কক্কাল্পাঙ্কামুক্কাল্পোনুষ্কাল্লাল্লাঙ্কাঞ্চঙ্কায়াক্কাক্কাঞ্চভঙ্কক্কক্ককঞ্চিান্ন ভান্ধ संकिलेसकरं ठाणं दूरओ परिज्जए ॥५-१-१६॥ [सङ्क्लेशकरं स्थानं दूरतः परिवर्जयेत् ] काले कालं समायरे ॥५-२-४॥ [काले कालं समाचरेत् ।] (योग्यकाले कालोचितं समाचरेत् ।) अलाभो त्ति न सोएज्जा, तवो त्ति अहियासए ॥५-२-६॥ [अलाभ इति न शोचेत्, तप इति (कृत्वा) अधिसहेत ] जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे ॥५-२-३०॥ [यो न वन्दते न तस्मै कुप्येत्, वन्दितो न समुत्कृषेत् । मायामोसं विवज्जए ॥५-२-४९॥ [मायामृषावादं विवर्जयेत् । सब्वे जीवा वि इच्छंति, जीविउं न मरिज्जिउं । तम्हा पाणवहं घोरं निग्गंथा वज्जयंति णं ॥६-१०॥ [सङ्घ जीवा अपि इच्छन्ति जीवितुं न मर्तुम् । ततः प्राणिवधं घोरं निर्ग्रन्था वर्जयन्ति ॥] मुच्छा परिग्गहो वुत्तो ॥६-२०॥ [मूर्छा परिग्रह उक्तः । कुसीलवड्ढणं ठाणं दूरओ परिवज्जए ॥६-५८॥ [कुशीलवर्धनं स्थानं दूरतः परिवर्जयेत् ] 6886960000 won Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy