SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ #ঙ্কায়কােঙ্কক্কক্কক্কক্কক্কক্কক্কাল্লাল্লাঙ্কক্কক্কক্কক্সয়াঙ্কাৱষ্কাাদাাাচাড়াঙ্কক্কক্কক্কাল্পান্তাভাত্মাঞ্চল্লাল্লা। महावीरवाणी (श्रीदशवैकालिक सूत्रात् सङ्कलिता) धम्मो मंगलमुक्किळं ॥१-१॥ (सं. छाया) [धर्मो मङ्गलमुत्कृष्टम्] साहीणे चयइ भोए से हु चाइ त्ति बुच्चइ ॥२-३॥ [(यः) स्वाधीनान् त्यजति भोगान् स खलु त्यागीत्युच्यते ।। छिंदाहि दोसं विणएज्ज रागं, एवं सुही होहिसि संपराए ॥२-५॥ [छिन्द्धि द्वेषं विनयेः रागम्, एवं सुखी भविष्यसि संसारे ] वंतं इच्छसि आवेउं सेयं ते मरणं भवे ॥२-७॥ [वान्तमिच्छसि आपातुं श्रेयस्तव मरणं भवेत् ] (वान्तान् भोगान् पुनः स्वीकर्तुमिच्छति यः तस्य कृते मरणमेव श्रेयस्करम् ॥ सवभूयप्पभूयस्स सम्मं भूयाइ पासओ। पिहियासवस्स दंतस्स पावं कम्म न बंधई ॥४-९॥ [सर्वभूतात्मभूतस्य सम्यग् भूतानि पश्यतः । पिहिताश्रवस्य दान्तस्य पापं कर्म न बध्यते ॥] पढमं नाणं तओ दया ॥४-१०॥ [प्रथमं ज्ञानं ततो दया ] जं छेयं तं समायरे ॥४-११॥ [यत् श्रेयस्तत् समाचरेत् । Post SUICÖY6GIFØJGUSESSCSSSS GOOGTcoreco Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy