________________
(२)
यूयं यूयं वयं वयम् !! विश्वमिदं नूनं गृहकल्पं जगत् कुटुम्बं जानीमः तदपि समुत्थे स्वार्थारम्भे, यूयं यूयं वयं वयम् ॥ १ ॥ आकाश्मीरात् सिन्धुं यावन्निखिलमेव भारतमेकम् । किन्तूत्तरदक्षिणवादे सति, यूयं यूयं वयं वयम् ॥ २ ॥ सङ्गच्छामः सम्पश्यामः सन्तिष्ठामः क्षणे क्षणे संसदि किन्तु हते निजपक्षे, यूयं यूयं वयं वयम् ॥ ३ ॥ राष्ट्रमेकमस्माकं बन्धो ! वयं भारतीयाः सर्वे परं स्वजनपदपक्षरक्षणे, यूयं यूयं वयं वयम् ॥ ४ ॥ उपदिशन्ति नेतारो मञ्चे जातिधर्मयोः समभावम् । गृहमासाद्य परं मन्यन्ते, यूयं यूयं वयं वयम् ॥ ५ ॥ एक एव जगदीशः सकलं धुवं निर्ममे संसारम् । समीक्षिते ननु धर्मसम्बले, यूयं यूयं वयं वयम् ॥ ६ ॥ दक्षिणगङ्गाधिया न कैदक्षिणे स्तूयते कावेरी ?। किन्तु तदीये जलविभाजने, यूयं यूयं वयं वयम् ॥ ७ ॥ परकीये क्षेत्रे वयमेके सहयोद्धारो मानार्थम् । स्वात्मकुटुम्बे परं विभक्ता, यूयं यूयं वयं वयम् ॥ ८ ॥ मम गेहे, तव चक्रे बदरी - बादरायणः सम्बन्धः । ननु गन्त्रीरोहणनिवेदने, यूयं यूयं वयं वयम् ॥ ९ ॥ द्विशरीराः प्रमेकात्मानः सम्पतिते सङ्कटक्षणे । किन्तूत्सवमङ्गलवेलायां, यूयं यूयं वयं वयम् ॥ १० ॥ केयं शिक्षा कोऽयं धर्मः कीदृशमिदं तु बन्धुत्वम् ? । सत्स्वपि येषु जना मन्यन्ते, यूयं यूयं वयं वयम् ॥ ११ ॥
AL
८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org