________________
(३)
व्याहरामो वयं स्वागतं स्वागतम् !!
अस्मदीये कुटीरे भवानागतो व्याहरामो वयं स्वागतं स्वागतम् । हे महामान्य ! पूजार्ह ! वन्द्यातिथे ! कुर्महे ते वयं स्वागतं स्वागतम् ॥ १ ॥
शैलतुल्या क्च ते सद्गुणोत्तुङ्गता क्वाऽस्मदीयं लघुत्वं शिशुत्वाञ्चितम् । प्रीतिपूतैर्वचोभिस्तथापि प्रभो ! व्याहरामो वयं स्वागतं स्वागतम् ॥ २ ॥
नाऽस्ति पाद्यं न वायूँ न वा विष्टरं नापि नैवेद्यजातं किमप्यालये । भक्तिभावैरसीमैस्तथाऽपि प्रभो ! व्याहरामो वयं स्वागतं स्वागतम् ॥ ३ ॥
दीप्तभानुं यथा पङ्कजानां वनी श्लाघते पूर्णचन्द्रं त्रियामा यथा । पक्षिणश्चाऽभिनन्दन्ति कुजं यथा व्याहरामस्तथा तावकं स्वागतम् ॥ ४ ॥
त्वं समर्थप्रभुर्हन्त भक्ता वयम् वन्दनीयो भवान् वन्दनार्ता वयम् । आवयोरस्ति सम्बन्ध एषोऽनघो व्याहरामस्ततः स्वागतं स्वागतम् ॥ ५ ॥
८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org