SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ गलज्जलिकाः प्रा. अभिराजराजेन्द्रमिश्रः । (१) निद्रिते लोचने रोचते नो किमपि निद्रिते लोचने मोदते नो किमपि निद्रिते लोचने ॥ १ ॥ उर्वशीमेनकारुपराशिर्वृथा काम्यते नो किमपि निद्रिते लोचने ॥ २ ॥ भोज्यजातं सुधास्वादु नानाविधम् स्वाद्यते नो किमपि निद्रिते लोचने ॥ ३ ॥ नैव वंशीरवो नाऽपि वीणाध्वनिः गाहते नो किमपि निद्रिते लोचने ॥४॥ नैव भार्या, न पुत्रः कुटुम्बोऽथवा सेवते नो किमपि निद्रिते लोचने ॥ ५ ॥ हन्त, मृत्योः पदक्षेपरावे श्रुते चिन्त्यते नो किमपि निद्रिते लोचने ॥६॥ जीवनं नूनमम्भःपृषत्सन्निभम् इत्यपि ज्ञायते निद्रिते. लोचने ॥ ७ ॥ क्वाऽपयातं बलं भोगझञ्झास्पदम् ? नो परित्रायते निद्रिते लोचने ॥ ८ ॥ सर्वमासीन्ममैव, स्वयं साम्प्रतम् मुच्यते, का गतिर्निद्रिते लोचने ॥ ९ ॥ ८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy