SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ - सरस्वत्या वन्दनम् डॉ. आचार्यरामकिशोर मिश्रः हे श्वेतहंसपरिवाहिनि ! वन्दनीये ! गन्धर्वदेवदितिसूनुमनुष्यपूज्ये ! कुन्देन्दुशङनिभभास्वरगौररूपे ! वीणाप्रवादिनि सरस्वति ! देवि ! चन्दे ॥ १ ॥ पृथ्व्यात्मकं जननि ! गन्धमहं ददामि, धूपं ददामि पवनात्मकमत्र तुभ्यम् । दीपं च ते हि दहनात्मकमर्पयामि, सर्वोपचारमयि देवि ! समर्पये ते ॥ २ ॥ सम्पादयित्रि ! नतभक्तमनोमुदो हे ! विज्ञानतत्त्वरसदे ! वदे ! यशोदे ! वेदान्तदे ! दह च मे जडतां सुवर्णे ! वीणाप्रवादिनि ! सरस्वति ! देवि ! वन्दे ॥३॥ वीणाधरे ! कमलवासिनि ! शुभ्रगात्रि ! ताराधिनाथवदने ! कविकीर्तनीये ! वागीश्वरि ! प्रथितपुस्तकधारयित्रि ! बुद्धिं प्रदेहि कवितावरदे ! नमस्ते ॥ ४ ॥ आनन्ददायिनि ! बुधार्चितपादपद्मे ! त्वामाह्वयामि हृदये कविताप्रदात्रि ! ज्ञानेश्वरी त्वमसि मङ्गलदे ! प्रसीद, वीणाप्रवादिनि ! सरस्वति ! देवि ! वन्दे ॥५॥ अग्रे नमामि पुरतः प्रणमामि पश्चात्, भूमौ नमामि गगने प्रणमामि चोर्ध्वम् । अब्धौ नमामि च सरित्सु सरोवरेषु, वीणाप्रवादिनि ! सरस्वति ! देवि ! वन्दे ॥६॥ २९५/पट्टीरामपुरम्, खेकड़ा (बागपत) उत्तरप्रदेशः २५०१०१ , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy