SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ भज जिनराजम् [ रागः भज गोविन्दं ] भज जिनराजं भज जिनराजं भज जिनराजं चतुरमते ! पारावारे इह संसारे नहि किञ्चित् तव शरणं वाsरे ! ॥ मुनिकल्याणकीर्तिविजयः क्रोधवशादन्धीभूतस्त्वं दर्पाल्लीनं ते नम्रत्वम् । मायावेशाद् विषधरसि त्वं लोभान्मुञ्चसि नैव ममत्वम् ॥ यौवनमदतो निर्जरायसे गुरूपदेशं नैव मन्यसे । वार्धक्ये ननु किं करिष्यसे ? दुरितशतैर्नूनं हनिष्यसे ॥ विरचय विशदां विषयविरक्तिं विमुञ्च पुद्गलद्रव्यासक्तिम् । शुचिभावनया कुरु जिनभक्तिं महाजनानां श्रुत्वा सूक्तिम् ॥ सावहितं कुरु चित्तनिरीक्षां कुरुष्व सन्ततमात्मपरीक्षाम् । स्वीकुरु सहजां शरीरशिक्षां ह्याद्रियस्व स्वयमेव सुदीक्षाम् ॥ Jain Education International कुरु गुरुवचनसुधारसपानं भक्त्या गाय च जिनगुणगानम् । धारय शीलं दृढमविगानं प्राप्नुहि धीर ! रुचिरकल्याणम् ॥ ८४ For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy