SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Jain Education International एवं सूरिवरं विलोक्य जनता शङ्कापरा भूतले, स श्रीनन्दनसूरिराजमघवा प्रह्लादयत्यन्वहम् यस्य प्रौढप्रतापभानुभयतः सन्त्रासमासादयन्, सूर्य: सङ्क्रमणं नभस्यनुपलञ्चर्कर्ति सङ्क्षोभतः । यद्वाचामृततो निरस्तमहिमा जातः क्षयी चन्द्रमाः, स श्रीनन्दनसूरिराजमघवा भूयाज्जगच्छ्रेयसे प्राप्याssचार्यपदं दधात्यनुपमं स्वान्तं सुखाधायकं, धर्मस्योद्धरणे भवाब्धितरणे निर्वाणदे सत्वरम् । आचार्येन्द्रवरोऽयमेवमखिलं कार्यक्रमं संवहन्, नैजां सूरिपदोद्भवां विभवितां प्रोद्भासयत्यन्वहम् नानाकर्मलताङ्कुरालिजटिलीभूतात्मना चेतसा, मोहेनेह समाकुले भववने बम्भ्रम्यमाणा जनाः । तेषां शान्तिकृते सुधामधुरया वाचोपदेशं ददत्, श्रीमन्नन्दनसूरिराड् विजयते विश्वार्तिहा भूतले सङ्ख्यातीतभवेषु या सुवितता मोहान्धकारावली, रागद्वेषपरम्परापरिगता सर्वार्तिसंवर्धिनी । तां नीत्वा विलयं विवेक विधिना वैराग्यसाम्राज्यभाक् श्रीमन्नन्दनसूरिराड् विजयते विश्वार्तिहा भूतले वयोवृद्धोऽपि सोत्साहः सत्त्वाढ्यः सूरिपुङ्गवः । नेमिसूरीश्वरारब्धं, समाप्नोत् कार्यमादरात् अवशिष्टानि कार्याणि निर्वक्ष्यति स सत्वरम् । क्रियासिद्धिस्तु सत्त्वे स्यात्, सा नोपकरणे मता सूरिचक्रेश्वरः सोऽयं, जगन्मङ्गलकारकः । कल्याणं विकिरन् विश्वग्, दीर्घायुर्भवतान्मुदा वियद्वह्निनभोनेत्रवर्षे (२०३०) पौषे सिते दले । बुधेsरिथसप्तम्यां श्लोका विरचिता मुदा कविना भालचन्द्रेण, दयाशङ्करसूनुना । प्रशस्तिरेषा रचिता, स्तम्भतीर्थाधिवासिना ७४ For Private & Personal Use Only ॥ १९ ॥ ॥ २० ॥ ॥ २१ ॥ ॥ २२ ॥ ॥ २३ ॥ ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥ ॥ २७ ॥ ॥ २८ ॥ शासनसम्राड्-1 -विशेषः www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy